पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
[अधि. ३.
काव्यालंकारसूत्रवृत्तिः।

 अत्र श्लोकाः-

  गुणस्फुटत्वसाकल्ये काव्यपाकं प्रचक्षते ।
  चूतस्य परिणामेन स चायमुपमीयते ॥


क्षणादाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥' एवमन्येऽपि विप्रलम्भभेदा ज्ञातव्याः । वीरो यथा- 'क्षुद्राः संत्रासमेते विजहित हरयो भिन्नशक्रेभकुम्भा युष्मद्गात्रेषु लज्जां दधति परममी सायकाः संपतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषो नन्वहं मेघनादः किंचिद्भूभङ्गलीलानियमितजलधिं राममन्वेषयामि ॥' करुणो यथा---'हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषो धिक् प्राणान्परितोऽशनिर्हुतवहो गात्रेषु दग्धे दृशौ। इत्थं गद्गदकण्ठरुद्धकरुणाः पौराङ्गनानां गिरश्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥' अद्भुतो यथा---- 'चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भङ्गी। लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः ॥' हास्यो यथा--- 'आकुञ्च्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे । तारस्वनं प्रहितसीत्कमदात्प्रहारं हा हा हतोऽहमिति रोदिति विष्णुशर्मा ॥' भयानको यथा-'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभिया भूयसा पूर्वकायम् । दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥' रौद्रो यथा---'एतत्करालकरवालनिकृत्तकण्ठनालोच्चलद्बहुलबुद्बुदफेनिलौघैः । सार्घं डमड्डमरुडात्कृतिहूतभूतवर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥' बीभत्सो यथा-'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसान्यंसस्फिक्पृष्ठपीठाद्यवयवजटिलान्युग्रपूतीनि जग्ध्वा । आत्तस्नाय्वान्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंधिस्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥' शान्तो यथा-'अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ या लोष्टे वा बलवति रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥'

 एवं भावा अप्युदाहार्याः ।

 इत्थमर्थगुणान् समर्थ्य काव्यस्य गुणस्फुटत्वसाकल्याभ्यां तदभावेन चोपादेयत्वानुपादेत्वे सदृष्टान्तमाचष्टे--गुणस्फुटत्वेति । गुणानां स्फुटत्वं सा-