पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः काव्यालंकारः । ९१ अभिप्रायस्तु तैः सिंहानां महत्वप्रतिपादनमेव । कथमन्यथा तज्जन्मनि स्पृहा भवेत् । अथवाचैवमुदाहरणम्-‘कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः क्षुधामो वृद्धः पिठरककपालार्दितगलः । व्रणैः पूतिक्लिनैः कृमिकुलचितः स्वापबहुलः शुनीमन्वेति श्व तमपि मदयत्येव मदनः ॥ अथ परिवृत्तिः = युगपद्दनादाने अन्योन्यं वस्तुनोः क्रियते यत् । क्वचिदुपचर्यते वा प्रसिद्धितः सेति परिवृत्तिः ॥ ७७ ॥ युगपदिति । यदन्योन्यं परस्परं वस्तुनोर्युगपत्समकालं दानादाने त्यागग्रहणे क्रियेते सेत्यमुना प्रकारेण परिवृत्तिर्नमालंकारो भवति । अथवा क्कचिदसती दानादाने यदुपच यैते सा परिवृत्तिः । कथमसत उपचार इत्याह—प्रसिद्धितः। प्रसिब्या हि न किंचिदपि विरुध्यते । अन्यथा गगनादीनामपि मूर्तधर्मवर्णनमयुक्तं स्यादिति भावः । । उदाहरणे द्वाभ्यामार्यार्धाभ्यामाह दखा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः । किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥ ७८॥ दवेति। कश्चिद्यसनी वक्ति । इदमत्र दर्शनसमकालमेव प्राणक्रयस्तथा चित्तहरणस मकालमेव हृदयोत्कलिकादानमुपचरितम् ।। अथ परिसंख्या पृष्टमदृष्टं वा सह्णादि यत्कथ्यते क्वचित्तुल्यम् । अन्यत्र तु तदभावः प्रतीयते सेति परिसंख्या ॥ ७९ ॥ पृष्टमिति । यदुणादि गुणक्रियाजातिलक्षणं वस्तु केचिन्नियकवस्तुन्याधारे विद्यमानं कथ्यते । कीदृशम्। सत्तुल्यं साधारणम्। अन्यत्रापि विद्यमानं सदित्यर्थः । यद्येवं कस्मा त्क्वचित्कथ्यत इत्याह--अन्यत्र वस्त्वन्तरे तस्याभावः प्रतीयते । कथने कृते सति तच्च कचित्पृष्टं कथ्यते कचिदपृष्टमिति द्विधा। पृष्टग्रहणं वाक्ये प्रश्नस्योपादानार्थम्। सेत्यमुना प्रकारेण परिसंख्य भण्यते ।। उदाहरणानि यथा किं सुखमपारतन्त्र्यं किं धनमविनाशि निर्मला विद्या । किं कार्यं संतोषो विप्रस्य महेच्छता राज्ञाम् ॥ ८० ॥ किमिति । अत्र सुखो गुणं धनं त्वविनाशित्वगुणयुक्तं पृष्टम् । तथा किं कार्यमियत्र द्विजनृपकर्तुका क्रिया पृष्टा । तेषां चन्यत्र सर्वेऽप्यपारतन्त्र्ये विद्यायां संतोषे महेच्छ तायां च सद्भावः कथितः । अन्यत्र तदभव एव प्रतीयते । अपारतन्त्र्यमेव सुखमित्या- द्यवधारणप्रतीतेरिति । जातौ तु के ब्राह्मणा येषां सत्यमित्यादि द्रष्टव्यम् ।। |