पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७ ध्यायः]
७१
काव्यालंकारः ।

दुर्गामिति । निगदसिद्धमेव । अत्रैकं वस्त्वत्र शब्दवाच्यम् । अनेकं तु त्रिकूटदुर्गा दिकम् । शोभनत्वेनोत्कृष्टं यथा -‘उमा वधूर्भवान्दाता याचितार इमे वयम्’ इत्यादि । अशोभनत्वेन यथा-ल्कीबो विरूपो मूर्खश्च मर्महा मत्सरान्वितः । चित्रं तथापि न धनी दुर्भगः खलु मानवः ||' इति । गुणाद्युत्कष्रोदाहरणानि स्वयमूह्यानि ।। सुखावहाद्युदाहरणान्याह- सुखमिदमेतावदिह स्फारस्फुरदिन्दुमण्डला रजनी । सौधतलं काव्यकथा सुहृदः स्निग्धा विदग्धाश्च ॥ २१ ॥ सुखमिति । एष सुखावहद्रव्यसमुच्चय आधारोऽत्रेह शब्दवाच्यः । वस्तूनि सितर -जनीप्रभृतीनि ।। तरलत्वममालिन्यं पक्ष्मलतामायतिं सुमाधुर्यम् । आधास्यन्नस्त्रत्वं मदनस्तव नयनयोः कुरुते ॥ २२ ॥ तरलत्वमिति । कामस्त्वदीयनयनयोरस्त्रत्वं करिष्यंस्तरलत्वादीनि कुरुत इति तात्प र्यार्थः । एष गुणसमुच्चयः । तरलत्वादिगुणानां सुखावहानां नयनाधारे समुच्चितत्वादिति।। प्रस्फुरयन्नधरोष्ठं गात्रं रोमाञ्चयन्गिरः स्खलयन् । मण्डयति रहसि तरुणीः कुसुमशरस्तरलयन्नयने ॥ २३ ॥ प्रस्फुरयन्निति । एष क्रियासमुच्चयः । तरुणीष्वाधारेषु स्फुरणादित्रियाणां समुचिच्चि तत्वादिति । द्रव्यादीनां तूद्देशो वस्तुग्रहणेन कृतः । जातिसमुच्चयस्तु न संभवति । नह्येकत्रानेका जातिविद्यते। दुःखावह इत्याद्युदाहरणानि तु राज्यभ्रंशो वने वासो दूरे माता पिता मृतः । एकैकमपि तंहु:खं यदब्धिमपि शोषयेत् ॥’ इत्यादीनि द्रष्टव्यानि । अथ सतोर्योगः सामोदं मधु कुसुमें जननयनानन्दने सुधा चन्द्रे । क्व चिदपि रूपवति गुणा जगति सुनीतं विधातुरिदम् ॥ २४ ॥ सामोद इति । स्रष्टुरिदं सुनीतं सुकृतं भद्रकं यत्सामोंदकुसुमादिषु मध्वादोनां सतां योगः कृत इत्यर्थः ।। अथासतोर्योगः- आलिङ्गिताः करीरैः शम्यस्तप्तोषपांसुनिचयेन । मरुतोऽतिखरा ग्रीष्मे किमतोऽन्यदभद्रमस्तु मरौ ॥ २१ ॥ आलिङ्गिता इति । ग्रीष्मकाले मरुदेशे यत्करीरैः शमीवृक्षा मिश्रीभूताः । तथा तप्तानामूषपांसूनां चयैर्मिश्राः प्रचण्डा वायवः । किमतोऽन्यदपरमभद्रमशिवम् । इत्य सतोर्योगः ।।