पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३ अध्यायः]
३१
काव्यालंकारः ।


पञ्चदशार्धपरिवृत्तिः। तथामी पादसमुद्भकभेदाश्च पञ्चदशेति । यथेष्टं चावृत्तावसंख्याता भेदाः संभवन्ति । ते तु नोक्ताः । कविलक्ष्येष्वदर्शनादरम्यत्वाचेति ॥ अधुना प्रकारान्तरमाह आवृत्तानि तु तस्मिन्नाद्यर्धान्यर्धशो विभक्तानि । वक्रे तथा शिखान्त्यान्युभयानि च जायते माला ॥ ४० ॥ आवृत्तानीति । पादानामाघान्यर्धान्यर्धश: खण्डितानि तस्मिन्नेव खण्डितेऽर्थे यम- कितानि वक्रे नाम यमकं जनयन्ति । तथान्यार्धान्यषीकृतानि तस्मिन्नेव यमकितानि शिखां जनयन्ति । वक्रशिखयोश्च युगपद्योगे माला भवति ॥ क्रमेणेषामुदाहरणत्रयमाह- घनाघनाभिनीलानामास्थामास्थाय शाश्वतीम् । चलाचलापि कमले लीनालीनामिहावली ॥ ४१ ॥ घनेति । इह कमले पदोऽलीनां भ्रमराणामावली पहिलींना श्लिष्टा । कीदृक् । च लाचलापि चञ्चलापि । कीदृशामलीनाम् । घनाघना वार्षुकमेघास्तद्वदभिनीलानां श्यामा नाम् । किं कृत्वा । लीनां शाश्वतीं स्थिरामास्थां वृत्तिमास्थाय कृत्वा । वक्रमिदम् ।। यासां चित्ते मानोऽमानो नारीभ्योऽरं ता रन्ता । सारप्रेमा सन्नासन्ना जायेतैवानन्ता नन्ता ॥ ४२ ॥ यासामिति । सन्ना सत्पुरुषो भूयः पुनररं शीघ्रं जायेतैव भवेदेव । कीदृशः । रन्ता रमण- शीलः। रमेरन्तर्भूतकारितार्थाद्रमयितेत्यर्थः । कास्ताः। नारीः। कीदृशीः। अनन्ताः प्रचुरा स्तथा आसन्ना अभ्यर्णा: । यासां नारीणां चित्ते मनसि मानोऽहंकारोऽमानोऽतिबहुः । कीदृशः । सन्ना नन्ता नम्रः। सारप्रेमा स्थिरप्रीतिः। इति शिखा । भीताभीता सन्नासन्ना सेना सेनागत्यागत्या । धीराधीराह त्वा हत्वा संत्रासं त्रायस्वायस्वा ॥ ४३ ॥ भीतेति । कश्चिहृतो राजानमाह-हे धीर निर्भय, आधीर मनोदुःखप्रेरक, सा परकीया सेना चमूः सेना सस्वामिका त्वा भवन्तमाह ब्रूते । कीदृशी । भीता त्रस्ता, अभीता संमुखमागता, सन्ना सखेदा, आसन्ना निकटवर्तिनी, आगत्य समेत्य, अगत्या गत्यन्तराभा वेन । किं तदाह-हृत्वा विनाश्य, संत्रासं भयम्, त्रायस्व पालय । पुनः कीदृशी । आयस्वा आयस्त्वत्सकाशादागमनमेव स्वं धनं यस्याः । इति माला । भूयोऽप्याह मध्यान्यषीधीनि तु मध्यं कुर्वन्ति तत्र परिवृत्या । आद्यन्तान्याद्यन्तं कालीयमकं तथैकत्र ॥ ४ ४ ॥ मध्यानीति । तुः पुनरर्थे । मध्यान्यर्धार्धानि पुनस्तत्रैव मध्ये परिवृत्या मध्यं नाम