पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२ अध्यायः]
१५५
काव्यालंकारः ।

सेयं प्रोषितनाथा यस्या दयितः प्रयाति परदेशम् दत्त्वावधिमागमने कालं कार्यावसानं वा । कार्यान्तरकृतविनो नागच्छत्येव वासकस्थायाः । तस्मिीवितनाथो यस्याः सा खण्डिता ज्ञेया ॥ पुनरन्यास्तास्तिस्रः सन्त्युत्तममध्यमाधमा भेदात् । इति सर्वा एवैताः शतत्रयं चतुरशीतिश्च ॥ अपराधे प्रमितं या कुप्यति मुञ्चति च कारणात्कोपम् । स्निह्यति नितरां रमणे गुणकार्यात्सोत्तमा ज्ञेया ॥ आलोच्य दोषमल्पं कुप्यत्यधिकं प्रसीदति चिरेण। स्निग्धापि कारणेन च महीयसा मध्यमा सेयम् ॥ स्निह्यति विनापि हेतुं कुप्यत्यपराधमन्तरेणैव । वल्पांदप्यपकाराद्विरज्यते साधमा प्रोक्ता । संबन्धिसखिश्रोत्रियराजोत्तमवर्णनिर्वसितदाराः । भिन्नरहस्या व्यङ्गाः प्रव्रजिताश्चैत्यगम्याः स्युः । एताश्चतुर्दशार्या मूले प्रक्षिप्तः।] अथ सर्वासामपि संविधानकवशाद्वेदान्तरमाह वेधाभिसारिकाखण्डितात्वयोगाद्भवन्ति तास्तासु । स्वीया स्वाधीनपतिः प्रोषितपतिका पुनर्वेधा ॥ ४१ ॥ [द्धेति]। ताः सर्वा अभिसारिकाः खण्डिताश्च भवन्ति । अथात्मोयभेदान्तः रमाह-तासु स्वीया, स्वाधीनपतित्वप्रोषितपतिकात्वभेदतो द्वेधा अभिसारिकाया लक्षणमभिसरणक्रमं चाभिधातुमाह- अभिसारिका तु सा या दूत्या दूतेन वा सहैका वा । अभिसरति प्राणेशं कृतसंकेता यथास्थानम् ॥ ४२ ॥ काध्यादिरणत्कारं व्यक्तं लोके प्रयाति सर्वस्त्री । सृष्टितमोज्योत्स्नादिच्छन्नं स्वीया परस्त्री च ॥ ४३ ॥ इत्यार्याद्वयं सुगमम् ।। खपिडतालक्षणमाह यस्याः प्रेम निरन्तरमन्यासङ्केन खण्डयेत्कान्तः । सा खण्डितेति तस्याः कथाशरीराणि भूयांसि ॥ १४ ॥