पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२ अध्यायः]
१५३
काव्यालंकारः ।


                             काव्यालंकार:

१२ अध्याय:] १५३


लब्धायतिः प्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा । आऋान्तनायकमना निर्व्यूढविलासविस्तारा ॥ २४ ॥ सुरते निराकुलासौ द्रवतामिव याति नायकस्याङ्गे । न च् तत्र विवेक्तुमलं कोऽयं.काहं किमेतदिति ॥ २५ ॥ तत्र कुपितापराधिनि संवृत्याकारमधिकमाद्रियते । कोपमपह्रुत्यास्ते धीरा हि रहस्युदासीना ॥ २६ ॥ मध्या तु साधुवचनैस्तमीदृशं प्रतिभिनत्ति सोळुण्ठै:। ताडयति मङ्क्ष्वधीरा कोपात्संतज्र्य संतज्र्य ॥ २७.॥ ज्येष्ठकनिष्ठत्वेन तु पुनरपि मध्या द्विधा प्रगल्भा च । मुग्धा त्वनन्यभेदा काव्येषु तथा प्रसिद्धत्वात् ॥ २८ ॥ दाक्षिण्यप्रेमभ्यां व्यवहारो नायकस्य काव्येषु । दृष्टस्तयोरवश्यं सन्नपि न पुनर्भवो भेदः ॥ २९ ॥ परकीया तु द्वेधा कन्योढा चेति ते हि जायेते । गुरुमदनार्ते नायकमालोक्याकण्र्य वा सम्यक् ॥ ३० ॥ साक्षांचित्रे स्वप्ने स्याद्दर्शनमेवमिन्द्रजाले वा । देशे काले भङ्गया साधु तदाकर्णनं च स्यात् ॥ ३१ ॥ द्रष्टुं न संमुखीनं कन्या शक्नोति नायकं हृष्टा । वक्तुं न च ब्रुवाणं वक्ति सखी तं सखीं चासौ ॥ ३२ ॥ पश्यत्यवीक्षमाणं सुस्निग्धस्फारलोचना सततम् । दूरात्पश्यति तस्मिन्नालिङ्गति बालमङ्कगतम् ॥ ३३॥ अनिमित्तं च हसन्ती सादरमभाषते सखीं किमपि ।। रम्यं वा निजमङ्गं सव्यपदेशं प्रकाशयति ॥ ३४ ॥ सख्या पर्यस्तं वा रचयत्यलकावतंसरशनादि । चेष्टां करोति विविधामनुल्वणैरङ्गभङ्गैवा ॥ ३५ ॥ अन्योढापि तथैतत्सर्वं कुरुतेऽनुरागमापन्ना । नायकमभियु सा प्रगल्भभावेन पुरतश्च ॥ ३६ ॥ । २०