पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९ अध्यायः काव्यालंकारः । १३१ द्विधीयत इति । मीलितात्तर्हि कोऽस्य भेदः । उच्यते-असमानचिह्त्वमेव । तत्र हि समानचिहृन वस्तुना हर्षकोपादि तिरस्क्रियत इति सर्वं समञ्जसम् । । उदाहरणम् प्रियतमवियोगजनिता कृशता कथमिव त्वयमङ्गेषु । लसदिन्दुकलाकोमलकान्तिकलापेषु लक्ष्येत ॥ ११ ॥ प्रियेति । अत्र कान्तिगुणेनार्थान्तरं कृशताख्यमेकाधारमसमानगुणमतिप्रबलत्वात्पिः हितमिति ॥ अथ व्याघातः अन्यैरप्रतिहतमपि कारणमुत्पादनं न कार्यस्य । यस्मिन्नभिधीयेत व्याघातः स इति विज्ञेयः ॥ १२ ॥ अन्यैरिति । यत्र कारणं कार्यस्याजनकमुच्येत स कार्यव्याघाताख्योऽलंकारः । कदा- चित्कारणं केनचित्प्रतिहतं भविष्यतीत्यत आह--अन्यैः कारणैरप्रतिहतमपीति । अत एवातिशयितमितिं । उदाहरणमाह यत्र सुरतप्रदीपा निष्कजलवर्तयो महामणयः । माल्यस्यापि न गम्या हृतवसनवधूविसृष्टस्य ॥ १३ ॥ यत्रेति । अत्र दीपः कारणं कार्यस्य कज्जलस्य नोत्पादकम् । तच्च कारणं कारणा न्तरैमील्यादिभिरप्रतिहतमिति ॥ अथहेतुः -- बलवति विकारहेतौ सत्यपि नैवोपगच्छति विकारम् । यस्मिन्नर्थः स्थैर्यान्मन्तव्योऽसावहेतुरिति ॥ १४ ॥ बलवतीति । असावहेतुर्नामालंकारः,यत्रार्थं विकारमन्यथात्वं नायाति । कदाचि- द्विक्रियांकारणं न स्यादित्याह--विकारहेतौ सत्यपि । कदाचिदसौ हेतुः प्रबलो न स्या दित्याह---बलवतीति । अत एवातिशयत्वमिति । कथं नायाति, स्थैर्यादिति ।। उदाहरणम् रूक्षेऽपि पेशलेन प्रखलेऽप्यखलेन भूषिता भवता । वसुधेयं वसुधाधिप मधुरगिरा परुषवचनेऽपि ॥ ११ ॥ रूक्ष इति । अत्र रूक्षादिके बलवति विकारकारणे सत्यपि’ विकारमपेशलत्वादिकं राजा महासत्त्वान्नयातीति । इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो नवमोध्यायः समाप्तः ।