पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ अध्यायः काव्यालंकारः । १२९ तेजस्विनेति । अत्र कठिनस्य लोहद्रव्यस्य मार्दवगुणस्य च विरोधेऽप्येकत्रावस्थितिः। अत्र लोहद्रव्यस्य तरणक्रियायाध विरोधेऽवस्थितिः । सा कोमलापि दलयति मम हृदयं पश्यतो दिशः सकलाः। अभिनवकंदवधूलीधूसरशुभ्रभ्रमद्रमराः ॥ ३९ ॥ सेति । अत्र कोमलंगुणस्य दलनक्रियाया न्निरोधेऽप्यवस्थितिः । अत्र भ्रमरजातेः शुक्लवर्णस्य च विरोधः । वरतनु विरुद्धमेतत्तव चरितमदृष्टपूर्वमिह लोके । मश्नासि येन नितरामवलापि बलान्मनो यूनाम् ॥ १० वरतन्विति । अत्राबलत्वजातेर्मथनक्रियायाश्च विरोधः । अन्ये तु भेदाश्चत्वारः सन्तीत्युक्तम् । तेषामुदाहरणान्याह- अविवेकितया स्थानं जातं न जलं न च स्थलं तस्याः । अनुरज्य चलप्रकृतौ त्वय्यपि भर्ता यया मुक्तः ॥ ४१ ॥ अविवेकितयेति । अत्र द्रव्ययोर्जलस्थलयोर्विरोधित्वादेकंस्याभावेऽवश्यमेवेतरस्याव- स्थानेन भाव्यम् । अत्र चोभयोरप्यभाव उक्तः॥ न मृदु न कठिनमिदं मे हतहृदयं पश्य मन्दपुण्यायाः। यद्विरहानलतप्तं न विलयमुपयाति न च दाखूर्वम् ॥ ४२ ॥ नेति । यदि मतृदयं मृदु भवेत्ततो विरहाग्नितप्तं जतुवद्विलोयेत । कठिनं स्यात्ततो घनवद्भढिमानमाप्नुयादिति । अत्र मार्दवकाठिन्ययोर्गुणयोरेकस्याप्यभावः । नास्ते न याति हंसः पश्यन्गगनं घनश्यामम् । चिरपरिचितां च बिसिनीं स्वयमुपभुक्तातिरिक्तरसाम् ॥ ४३ ॥ नेति । यथा पूर्वत्र गुणयोरेवमत्र क्रिययोरासनगमनलक्षणयोर्विरुद्धयोर्मध्यादेकस्या अप्यभाव इति ।। न स्त्री न चायमस्त्री जातः कुलपांसनो जनो यत्र। कथमिव तत्पातालं न यातु कुलमनवलम्बितया ॥ ४४ ॥ नेति । कुलपांसनः । कुलनाशन इत्यर्थः । अत्रापि स्त्रीत्वपुरुषस्वजात्यवरुद्धयोर्मध्या- देकस्या अप्यभावः । अथ विषममाह कार्यस्य करणस्य च यत्र विरोधः परस्परं गुणयोः । तद्दक्रिययोरथवा संजायेतेति तद्विषमम् ॥ ४५ ॥ कार्यस्येति । यत्र कार्यकारणसंबन्धिनोर्गुणयोः क्रिययोर्वा परस्परमन्योन्यं विरोधी १७