पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ काव्यमाला । घश्च । अत एव तन्नामानः । तथा तेभ्यः सजातीयेभ्योऽन्येषां विजातीयानां पुनर्विधीय मानस्य पश्च भेदा भवन्ति । यथा द्रव्यगुणयो दैव्यक्रिययोर्गुणक्रिययोर्गुणजात्योः क्रियाजा त्योथेति ननु द्रव्यजात्योरपि षष्ठो भेदः समस्ति तत्कथं पचेत्युक्तं तत्राह-- जातिद्रव्यविरोधो न संभवत्येव तेन न षडेते । अन्ये तु वक्ष्यमाणाः सन्ति विरोधास्तु चत्वारः ॥ ३२ ॥ जातीति । नित्यमेव द्रव्याश्रितत्वाज्जातेर्न जातिद्रव्ययोर्विरोध इत्यर्थः । एवं नव भेदाः । तथात्रान्ये वक्ष्यमाणाश्चत्वारो विरोधाः सन्ति । तद्यथा , यत्रावश्यं भावी ययोः सजातीययोर्भवेदेकः । एकत्र विरोधवतोस्तयोरभावोऽयमन्यस्तु ॥ ३३ ॥ यत्रेति । यत्राधारे विरुद्धयोः सजातीययोरर्थयोर्मध्यादेकोऽवश्यंभावी निश्चितो भवृति, तयोर्दूयोरप्यभावो यत्र कथ्यते सोऽपरो विरोघश्चतुर्धा द्रव्यगुणक्रियाजातिभेदेन । इत्येवं त्रयोदशसंख्योऽयं विरोधालंकारः ।। अथैषामेव यथाक्रममुदाहरणान्याह अत्रेन्द्रनीलभित्तिषु गुहोसु शैले सदा सुवेलाख्ये । अन्योन्यानभिभूते तेजस्तमसी प्रवर्तते ॥ ३४ ॥ अत्रेति । अत्र तेजस्तमसोर्विरुद्धद्रव्ययोरेकत्र गुड़धारेऽवस्थितिरुक्ता ।। सत्यं त्वमेव सरलो जगति जराजनितकुब्जभावोऽपि । ब्रह्मन्परमसि विमलो वितताध्वरधूममलिनोऽपि ॥ ३९ ॥ सत्यमिति । अत्र सरलवकुब्जत्वादिविरुद्धगुणावस्थितिः । बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसों माम् । जडयति संतापयति च दूरे हृदये च मे वसंति ॥ ३६ ॥ बालेति । अत्र जीकरणसंतापनादिक्रिये विरुद्धे ।। एकस्यामेव तनौ बिभर्ति युगपन्नरवसिंहवे । मनुजत्ववराहवे तथैव याय विभुरसौ जयति ॥ ३७ ॥ एकस्यामिति । अत्र नरत्वादिजातिविरोधः । अथ विजातीयोदाहरणान्याह- तेजस्विना गृहीतं मार्दवमुपयाति पश्य लोहमपि । पात्रं तु महद्विहितं तरति तदन्यच्च तारयति ॥ ३८ ॥