पृष्ठम्:काव्यसंग्रहः.pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२

पद्यसंग्रहः ।

शैत्यनाम गुणस्तवैव त्वदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्त्यशुचयः स्पर्शेन यस्याः परे। किच्चातः परमं तव स्तुतिपदं त्वं जीवनं देहिनां त्वं चेत्रीचपथेन गच्छसि पयः करुवां निरोढुं क्षमः ॥१७॥ वल्लालजवाच ॥

तापो नापगतस्तृषा नच कृशा धौता न धूली तनोर् न स्वच्छ्न्दमकारि कन्दकवलः का नाम केलीकथा ।

दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा नवा पद्मिनी

प्रारब्धो मधुपैरकारणमहो झङ्गारकोखाइखः ॥१८॥ तत्पुचउवाच ॥

परीवादस्तथ्यो भवति वितथी वापि महताम् श्रतथ्यस्तथ्यो वा हरति महिमानं जनरवः ।

तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो रवेस्तादृक्तेजो नहि भवति कन्यां गतवतः ॥ १९ ॥ राजोवाच ॥

सुधांशोर्जातेयं कथमपि कखङ्गस्य कणिका विधातुर्दोषेोयं नच गुणनिधेस्तस्य किमपि ।

स किं नाचेः पुची न किमु इरचूडार्चनमणिर् न वा इन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥२०॥ इति श्रीकविभटुछतः पद्यसंग्रहः समाप्तः ॥ ० ॥ →•$०●