पृष्ठम्:काव्यसंग्रहः.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदाङ्कदूतः । गोपी भर्तुर्विरहविधुरा काचिदिन्दीवराक्षी उन्मत्तेव स्खलितकवरी निःश्वसन्ती विशाल । अवास्ते मुररिपुरितिभ्रान्तिदूतीसहाया त्यक्त्वा गेहं झटिति यमुनामंजुकुजं अगाम ॥ १ ॥ अप्राप्यैव ब्रजपतिसुतं तष कालं कियन्तं मूर्च्छाप्राणप्रियतमसखीसंगता संगमय्य । तस्योपान्ते कुलिशकमलस्यन्दनाङ्गादियुक्त पद्माकारं मुरहरपदश्चारु चिह्नं ददर्श ॥ २ ॥ तस्मिन्नुद्यन्नवजस्लधरध्वानमाकर्ण्य भूयः कन्दर्पेण व्यथितहृदयोन्मत्ततुल्या ययाचे । प्रज्ञाहीनं वचनरहितं निचलं श्रोचहीनं दौत्यं कुर्त मुरहरपदी लक्ष्मणं पक्षलाक्षी ॥ ३ ॥ रम्यं यावन्मुरहरपदे शोभते तावदेव तय्यप्यास्ते कुलिशकमलस्यन्दनाङ्गाङ्कशादि । गोपीदौत्यप्रकटन भिया सन्निधौ चकपालेर याने धीर प्रमुखमुखरो नूपुरो न. प्रदीतः ॥ ४ ॥ युक्तं चैतत् त्वयि मधुपुरीं प्रस्थिते पुण्यशीलाः की लालोत्यैः सुरभि कुसुमैरईयन्तोपि भक्तथा । २ थ By Pred by Google Migized ४०१