पृष्ठम्:काव्यसंग्रहः.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंसदूतः । परिकेशन्देछान् समदमधुपाली मधुरया निचन्तन् नेचान्तप्रणयरचनाखङ्गलतया । त्वमासन्नः कल्किन्त्रिह च तुरगोपाहितरुचिः स्वदेशं कुर्वीथाः प्रतिमुदितधीराधिकमिदं ॥ १३७॥ इति प्रेमोजाटस्थपुटितवचो भनिरखिलं त्वमावेद्य क्लिद्यम्मुखपरिसरो लोचनजलैः । ततो गोविन्दस्य प्रतिचरणमाध्वीकपदवीम् उपासीनो दृग्भ्यां क्षणमवदधीथाः खगपते ॥१३८ ॥ प्रणेतव्यो दृष्टेरनुभवपथं नन्दतनयो विधेया गोपीनां स्मरपतिवृतानामुपञ्चतिः । इयं यामैर्गम्या चतुर मथुरापि चिचतुरैर् इतिद्वैधं नान्तः कलय कलहंसीकुलपते ॥ १३९ ॥ अपूर्वा यस्यान्तर्विलसति मुदा सारसरुचिर् विवेक्तुं शक्येते सपदि मिलिते येन पयसी । कथङ्कारं युक्तो भवतु भवतस्तस्य कृतिनी विलम्बः कादम्बीरमण मथुरासक्रमविधौ ॥ १४० ॥ प्रपन्नः प्रेमाणं भगवति सदा भागवतभाक् पराचीनो जन्मावधिभवरसाद्भक्तिमधुरः । चिरं कोपि श्रीमान् जयति विदितः साकरतया धुरीणो धीराणामधिधरणि वैयासकिरिव ॥ १४१ ॥ रसानामाधारैरपरिचितदोषः सहृदयैर् मुरारातिक्रीडानिषिडघटनारूपसहितः । Google Digi: zed by ३६६