पृष्ठम्:काव्यसंग्रहः.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । ३०४ इति कालसारादिहणजातिः ॥ रविसुतकृतगोकर्णः श्रुतिविषयगुणांवरो वनात्मधरः । नरकशिरो जगदखिलञ्चिरमध्यादसमरुक्पाणिः ॥ १४ ॥ कुप्रेन सुप्रीनयनाश्रयास दग्धोन्मदादरहर्घकाले । स्वजन्मभक्षप्रियभोजनाशा नृत्यन्ति भीमानुजगोजभाजः ॥ १५ ॥ इत्यजमारादिगूढजातिः बाताच्छीतिररिधोरं बोहरता महासुरीदयितः । वीड्ब्राह्मामौकाबार्वाहाभोसमस्तानाः ॥ १६ ॥ इति पदगूढजातिः ॥ दयावान् प्रयतः शुद्धः प्रवुद्धकमलेक्षणः । पापापहस्त्रिभुवनं बुद्धः पायादपायतः ॥ १७ ॥ न सज्जति क्वचिदोषे प्रीणाति जगतां मनः । य एकः स परं श्रीमांश्चिरं जयति सज्जनः ॥ १८ ॥ इति पादगूडजातिः ॥ दृष्टो मया सखि ब्रूहि रोदयित्वा गतोद्यमां । भद्रे कल्याणिनी भूयाः प्राचीं पश्यातिनिर्मलां ॥ १८ ॥ डाहिणपवणु विमासं मील लोणाइ पहि श्रवडू । णिउण सही उणतीएकस्सेविवरे ढक्के इठं ॥ २० ॥ अर्थगूढजातिः ॥ स्तुतिनिन्दा तदर्थत्वाद्यर्थमर्थदयोदयात् । Digited by Google