पृष्ठम्:काव्यसंग्रहः.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वचातकाष्टकं । वातैर्विधूनय विभाषय भीमनादैः सञ्चूर्णय त्वमथवा करका भिघातैः । त्वद्दारिविन्दुपरिपालितजीवितस्य नान्या गति र्भवति वारिद चातकस्य ॥ १ ॥ चातकस्त्रिचतुरान् पयः कणान् याचते जलधरं पिपासितः । सोऽपि पूरयति भूयसाम्भसा चित्रमच महतामुदारता ॥ २ ॥ शक्यते येन केनापि जीवनेनैव जीवितुं । किन्तु कौलब्रतोङ्गङ्गप्रसङ्गः परदुःसहः ॥ ३॥ गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोहं । दैवादिह यदि दक्षिणवातः क्व त्वं काहं क च जलपातः ॥ ४ ॥ वापी स्वल्पजलाशयो विषमयो नीचा पगाहो हृदः क्षुद्राक्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः । गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान् by Google २३७ Digi: zed by