पृष्ठम्:काव्यसंग्रहः.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चौरपञ्चाशिका | अद्यापि तत्सुरतकेलिनिवड बुद्धिं रोपवन्धपतितोस्मितन्याहस्तां । दन्तौष्ठपीडननखक्षतरक्तसिक्तां तस्याः स्मरामि रतिवन्धुरगायष्टिं ॥ ४४ ॥ अद्यापितां निजवपुः कृतवेदिमध्यां तत्सङ्गसम्बितसुधास्तनभारनखां । नानाविचित्रकृतमण्डनमण्डिताङ्ग सुप्तोत्थितां निशि दिवा नछि विस्मरामि ॥ ४५ ॥ अद्यापि तां नववधूसुरताभियोगे सम्पूर्ण केलिविधिना रचितां कदाचित् । पूर्णेन्द्रसुन्दरमुख हरिणायतार्क्षी उन्निन्द्रकोकनदपचनीं स्मरामि ॥ ४६॥ अद्यापि तद्दिकसिताम्बजगौरमध्यं गोरोचनातिलकद्वन्दकृतैकदेशं । इषन्मदालसविघुर्णितदृष्टिपातं कान्ता मुखं सखि मया सह गच्छतीव ॥४७॥ द्यायचं नववधूसुरताभियोगं शक्नोमि नान्यविधिना रचितुं कदाचित् । तचातरोमरणमेव हि दुःखशान्तौ विज्ञापयामि भवतस्त्वरितं सुनीतं ॥ ४८ ॥ अद्यापि नोज्नति हरः किल कालकूटं कर्मो विभर्ति धरणीं खलु पृष्ठकेन । higt red by Google+ २३५