पृष्ठम्:काव्यसंग्रहः.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारशतकं । ऋतुवर्णनं तचादो वसन्तः ॥ परिमलतो वाताः शाखानवाकुरकोटयो मधुरविरतोत्कण्ठा वाचः प्रियाः पिकपक्षिणां । विरलसुरतस्वेदोहमा बधूषदनेन्दवः प्रसरति मधौ राज्याञ्जातो न कस्य गुणोदयः ॥ ३५ ॥ मधुरयं मधुरैरपि कोकिला कलकलैर्मलयस्य च वायुभिः । विरहिणः प्रणिहन्ति शरीरिणो विपदि इन्त सुधापि विषायते ॥ १६ ॥ आवासः किल किच्चिदेव दयितापार्श्वे विलासालसः कर्णे कोकिलकाकलीकल रवस्मेरो लतामण्डपाः । गोष्ठोसत्कविभिः समङ्कतिपयैः सेव्याः शितांशोः कराः केषाञ्चित्सुखयन्ति नेषहृदये चैत्रे विचिचाः क्षयाः ॥ ३७ ॥ Digitzed by Google १४७