पृष्ठम्:काव्यसंग्रहः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । ११३ मणिरसनावसनाभरणानि शुभाशय वासय सुन्दरे ॥ निजगाद सा ० ॥ २३ ॥ श्रीजयदेववचसि जयदे हृदयं सदयं कुरु मण्डने । हरिचरस्मस्मरणामतकृतकलिकलुषश्चरखण्डने ॥ निजगाद सा० ॥ २४ 1 ८ | घटय जघने काञ्चीमब्य सजा कषरीभरं । कलय वलयश्रेख पाणी पदे कुरु नूपुराव् इति निगदितः प्रीतः पीताम्बरोऽपि रचय कुचयोः पत्रं चित्रं कुरुष कपोलयोर तथाकरोत् ॥२ पर्यकीकृतनागनाथकफणाश्रेणीमणीनां गणे संक्रान्त प्रतिबिम्बसंवलनया विश्वविभप्रक्रियां । पादाम्भोरुहधारिवारिधिसुतामक्ष्यां दिहशुः शतैः कायव्यूहमिवाचरनुपचितीभूतो हरिः पात वः ॥ २६ ॥ यज्ञान्धर्वकलासु कौशलमनुष्यानं च यद्वैष्णवं रविवेकतत्त्वमपि यत् काव्येषु लीलायितं । तत् सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः॥२७॥ श्रीभोजदेवप्रभवस्य रामादेवोसुतश्रीजयदेवकस्य । 15° Digi: igl ed by Google