पृष्ठम्:काव्यसंग्रहः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । कान्तः कान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः सतीकृतमलताकुजेऽपि यवागतः ॥ ११ ॥ अथागतां माधवमन्तरेख सखोमियं वीच्या विषादमुकां । विशमाना रमितं कयापि जनार्दनं हटवदेतदार ॥१२॥ वसन्तरागयतितालाभ्यां गीयते ॥ स्मरसमरोचितविरचित वेश | गलितकुसुमदरविणुलितकेमा कापि मधुरिपुणा । विलसति युवतिरधिकगुणा ॥ १३ ॥ हरिपरिरम्भणवलितविकारा ।. कुचकलशोपरितरलितहारा ॥ कायि० ॥ १४ ॥ विचखदलकललितानमचन्द्रा । कायि० ॥१५ तदधरपानरभसकृततन्द्रा | चम्बलकुण्ड सदलितकपोला । मुखरितरसनजघनगतिलोखा ॥ कापि० ॥ १६ ॥ दयितविलोकितलज्जितहसिता । बहुविधकूजितरतिरसरसिता ॥ कापि० ॥ १७ ॥ विपुलपुलकपृथुवेपथुभङ्गा । श्वसितनिमीलितविकसदमङ्गा | कापि० ॥१८॥ श्रमजलकणभरसुभगशरीरा । चरिपतितोरसि रतिरणधीरा ॥ कापि० ॥ १८॥ श्रीजयदेवभणित हरिरमितं । nigl: red by Google