पृष्ठम्:काव्यरत्नम्.pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
काव्यरत्ने दशमः सर्गः

आस्ते तत्र स निर्वृतः सुखसुधां चर्वन् सदात्यन्तिकीं
 स्वस्थः संसृतिनाटकं स्फुटरसं पश्यन् विभावादिभिः ।
सम्पन्नः सकलैर्गुणैरनुपमैः स्थानं सिताभ्राकृतेः
 कीर्तेरात्मसमैः सहैव पुरुषैः शुद्धैश्च बुद्धै: परम् ॥ ६२ ॥

अर्हद्दासः स भक्त्युल्लसितमवसितं भूधरे तत्र कृत्वा
 कल्याणं तीर्थकर्तुः सुरकुलमहितः प्रापदारमीयलोकम् ।

अर्हद्दासोऽयमित्थं१ जिनपतिचरितं गौतमस्वाम्युपज्ञं
 गुम्फित्वा काव्यबन्धं कविकुलमहितः प्रापदुच्चैः प्रमोदम् ।।

धावन् कापथसम्भृते भववने सन्मार्गमेकं परं
 त्यक्त्वा श्रान्ततरश्चिराय कथमप्यासाद्य कालादमुम् ।
सद्धर्मामृतमुद्धृतं जिनवचःक्षीरोदधेरादरात्
 पायंपायमितश्रमः सुखपदं दासो २भवत्यर्हतः॥ ६४ ॥

  मिथ्यात्वकर्मपटलैश्चिरमावृते मे
   युग्मे दृशोः कुपथयाननिदानभूते३ ।
  आशाधरोक्तिलसदञ्जनसम्प्रयोगै-
   रच्छीकृतेऽद्य पृथुसत्पथमाश्रितोऽस्मि ॥ ६५ ॥

   इत्यर्हद्दासकृतौ काव्यरत्ने भगवदुभयमुक्तिवर्णनो नाम

      दशमः सर्गः ॥

 

    मुनिसुव्रतकाव्यं सम्पूर्णम् ।

  

शुभमस्तु।


१. 'ई', २. 'वाम्यह' ख. पाठः. ३. 'धा' के. पाठः.