पृष्ठम्:काव्यरत्नम्.pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३
पञ्चमः सर्गः।

समर्प्य मायाशिशुमम्बिकायाः
 पुरो जहारोन्नतवंशमेनम् ॥२॥

पाण्योर्जिनं न्यस्य निरित्य हार्म्याद्
 व्रजन्त्यसौ वल्लभमाभिमुख्यात् ।
द्विरेफमध्याम्बुरुहेव रेजे
 सरोजिनी भानुमभिस्फुरन्ती ॥ ३ ॥

जिनास्थचन्द्रेक्षणमात्रतोऽभू-
 चतुर्निकायामररागसिन्धुः ।
विशृङ्खलो यत्र मुखस्मितानि
 वितेनिरे फेनविभङ्गलीलाम् ॥ ४ ॥

दिवौकसां बालसुधामरीचि-
 र्जयस्वनापूरितदिक्त्तटानाम् ।
हृदक्षिहस्तान् कुमुदेन्दुकान्त-
 कुशेशयार्थान् कुरुते स्म सद्यः ॥ ५ ॥

जिनाङ्गलावण्यरसप्रपूर्णे
 निश्शेषमस्मिञ् जगदन्तराले ।
विभासुरं तन्नगरं सुराणा-
 मजीजनत् पाशिपुराभिशङ्काम् ॥ ६ ॥

जिगाय शच्या शतमन्युहस्त-
 द्वये कृतस्तन्नयनाचिताङ्गः।
जिनार्भको भृङ्गकुलाभिरामं
 दामोत्पलानां मणिभाजनस्थम् ॥ ७ ॥


'धा' क. पाठः.