पृष्ठम्:काव्यरत्नम्.pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
काव्यरत्ने

विभूषिताङ्गाः सपरिच्छदाः खे
 विलोकयन्तः शतमन्युमस्थुः ॥ ४४ ॥

सामानिकैर्दिक्पतिभिः पदाति-
 गन्धर्वहस्त्यश्वरथाद्यनीकैः।
शरीररक्षैश्च समन्वितोऽयं
 शच्या सहास्थाय गजं प्रतस्थे ॥ ४५ ॥

सार्थैः सुरेन्द्रैस्तरिभिर्विमानैः
 सांयात्रिकोऽयं जलधिं विहायः ।
सन्तीर्य चिन्तामणिमीशितारं
 सञ्चेतुमेयाय खनिं कुशाग्रम् ॥ ४६॥

इन्द्रोऽथ रुद्रविभवं गणिकानिकाय-
 सङ्गीतकेलिरुचिरं रचिताष्टशोभम् ।
भक्त्या परीत्य पुरवन्नृपवासमीश-
 मानेतुमन्तरचिरेण ससर्ज कान्ताम् ॥ ४७ ॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवज्जन्मोत्सववर्णनो नाम

  चतुर्थः सर्गः ॥

  अथ पञ्चमः सर्गः।

अदृश्यरूपाथ गृहे प्रविश्य
 ददर्श बालामृतभानुमारात् ।
शची जनन्याः स्थितमम्बरान्ते
 सुधारसस्यन्दिनमीक्षणानाम् ॥ १ ॥
वहन्त्यसौ भक्तिरसप्रवाहे
 दिदृक्षमाणेव दृढावलम्बम् ।