पृष्ठम्:काव्यरत्नम्.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यरत्ने

किं शुक्तयोऽद्यापि महापरार्ध्यं
 मुक्ताफलं नो सुवते विमुग्धाः ॥ १५ ॥

प्रबन्धमाकर्ण्य महाकवीनां
 प्रमोदमायाति महानिहैकः ।
विधूदयं वीक्ष्य नदीन एव
 विवृद्धिमायाति जडाशया न ॥ १६ ॥

उपेक्षितारोऽपि फलन्त्यनिष्टा-
 भीष्टानि यद् दुर्जनसज्जनास्तत् ।
वृथा कृता विश्वसृजा श्रमाय
 विषद्रुकल्पद्रुमयोर्हि सृष्टिः ॥ १७ ॥

सन्तः स्वभावाद् गुणरत्नमन्ये
 गृह्णन्ति दोषोपलमात्मकीयम् (?)।
यथा पयोऽस्रं शिशवो जलूका
 जनो वृथा रज्यति कुप्यतीह ॥ १८ ॥

तिक्तोऽस्ति निम्बो मधुरोऽस्ति चेक्षुः
 स्वं निन्दतोऽपि स्तुवतोऽपि तद्वत् ।
दुष्टोऽप्यदुष्टोऽपि ततोऽनयोर्मे
 निन्दास्तवाभ्यामधिकं न साध्यम् ॥ १९ ॥

यद् वर्ण्यते जैनचरित्रमत्र
 चिन्तामणिर्भव्यजनस्य यच्च ।
हृद्यार्थरत्नैकनिधिः स्वयं मे
 तत् काव्यरत्नाभिधमेतदस्तु ॥२०॥