पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२ विचारः]

अन्धः कुब्जः कृशः खञ्जः कुष्ठी स्थूलगलग्रहः ।
समूह इव दुःखानां स तस्यास्तनयोऽभवत् ॥ ७७॥

तदपुण्यैः परिक्षीणे मातुः क्षीरे स निश्चलः ।
कृपया बान्धवस्त्रीभिः शुनीक्षीरेण वर्धितः ॥ ७८ ।।

एतदेव विरुद्धानां वैचित्र्यं पूर्वकर्मणानम् ।
कृच्छ्रावसन्ना जीवन्ति विपद्यन्ते यदीश्वराः ॥ ७९ ॥

व्रणैः स पूतिकलिलक्लाम्यत्कृमिकुलैर्वृतः ।
पक्वणे कुणपाकारस्तस्थौ क्लिनतॄणारतरे ॥ ८० ॥

तस्मिन्नप्यतिबात्सल्यात्पुत्रास्थां जननी स्थिराम् ।
बबन्ध वासनालीनः लेहमोहो हि दुःसहः ।। ८१॥

स वर्धमानः शनकैः स्मशानाङ्गारधूसरः ।
पक्वणोग्रपिशाचानामप्युद्वेगकरोऽभवत् ।। ८२ ॥

यष्टीनिषण्णगमनः कुष्ठक्लेदजुगुप्सितः ।
स जगाम पथा येन प्रययौ तेन नापरः।। ८३ ॥

अत्रान्तरे चन्दनस्य पितुः श्राद्धदिने महान् ।
बभूवार्थिसमूहान्नदाने कलकलस्वनः ।। ८४ ।।

ततः कर्परमादाय स चण्डालशिशुः शनैः ।
आचामयाचकः कृच्छ्राद्द्वाराप्रभुवमाययौ ।। ८५ ॥

तं दृष्ट्वा चन्दनः सौधाद्विप्राणां मार्गदूषणम् ।
निवार्यतामयं प्राप्तस्तूर्णमित्यवदत्क्रुधा ॥ ८६ ॥

प्रभुभ्रूभङ्गभीतेन लगुडेनाहतस्ततः ।
द्वारपालेन साबर्तः स कपोत इवाभवत् ।। ८७ ॥

स निर्भिन्नललाटास्थिप्रक्षरत्क्षतजोक्षितः ।
क्षणं संमूर्च्छितः पाप क्लेशभोगाय जीवितम् ॥ ८८ ॥

अदूरवर्तिनी श्रुत्वा चण्डाली तद्यथारवम् ।
उपसृत्य शुशोचार्ता स्पृशन्ती तस्य शोणितम् ॥ ८९ ।।

१. स्थूलमूलगलग्रहः' स. २. 'तृगान्तरे' ख. ३. आचामो मण्डः, ४. 'कोपतः' क.