पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१७२ काव्यमाला।

तनुत्यागप्रवृत्तेन पृष्टा सा तेन शापिता।
अधोमुखी तमवदद्वैलक्ष्यलुलिताक्षरैः ।। ६१ ॥

लज्जाकरमसत्कर्म कथं तत्कथयामि ते ।
संसारादपि साश्चर्यं गहनं स्त्रीविचेष्टितम् ॥ ६२ ।।

अपि कुञ्जरकर्णाग्रादपि पिप्पलपल्लवात् ।
अपि विद्युद्विलसिताद्विलोलं ललनामनः ॥ ६३ ॥

न बाध्यन्ते गुणैः पत्युर्न लक्ष्यन्ते परीक्षकैः ।
न धनेन निवार्यन्ते शीलत्यागोद्यताः स्त्रियः ॥ ६४ ॥

धनयौवनसंजातदर्पकालुष्यविप्लवाः ।
केनोन्नतपरिभ्रष्टा वार्यन्ते निम्नगाः स्त्रियः ।। ६५ ।।

देहप्रदाः प्राणहरा नराणां भीरुखभावाः प्रविशन्ति वह्निम्।
क्रूराः परं पल्लवपेशलाङ्ग्यो मुग्धा विदग्धानपि वञ्चयन्ति ।। ६६ ॥

अहं पुरा रजःस्नाता काले कुसुमलाञ्छने ।
एकाकिनी पुष्पवने यौवनोन्मादिनी स्थिता ॥ ६७ ।।

व्रतदीक्षापरे पत्यौ सेर्ष्येव विनतानना ।
उन्नतस्तनविन्यस्तहस्ता चिरमचिन्तयम् ॥ ६८ ॥

एताः श्वसनसोत्कम्पाः सजृम्भाः षट्पदखनैः !
सोत्कण्ठमिव गायन्ति लताः पुष्परजस्वलाः ॥ ६९ ॥

उद्भिन्यौवनाक्रान्ता प्रियभोगवियोगिनी ।
व्रतशेषजुषः पत्युर्दोषेणैवास्मि निष्फला ॥ ७० ॥

इति चिन्ताक्षणे तस्मिंल्लग्नाभिमुखदर्पणः ।
नापितः परिहासाख्यः शीलशत्रुरिवाययौ ।। ७१ ॥

स मामेकाकिनीं दृष्ट्वा नष्टसंवृतिकातराम् ।
पस्पर्शोत्कम्पिनीं पादनखग्रहणलीलया ॥ ७२ ॥

१. 'ललिताक्षरैः क. २. विदार्यन्ते' क. ३. अयं श्लोकः ख-पुस्तके नास्ति.

४. 'सोत्कण्ठा इव' क. ५. 'ममाभिमुखमाययौ' क. ६. 'शीलपाशः' क. ७. 'दुष्टः पादनह्णहेलया' क.