पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

315 १ विचारः दर्पदलनम् ।

एकश्चेत्पूर्वपुरुषः कुले यज्वा बहुश्रुतः ।
अपरः पापकृन्मूर्खः कुलं कस्यानुवर्तताम् ॥ ९॥

लोके कुलं कुलं तावद्यावत्पूर्वसमन्वयः ।
गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम् ॥ १० ॥

कुंलाभिमानः कस्तेषां जघन्यस्थानजन्मनाम् ।
कुलकूलंकषा येषां जनन्यो निम्नगाः स्त्रियः ॥ ११ ॥

कुलीनस्य कुलीनस्य नवदारिद्र्यलज्जया ।
किं कुलेनाकुलीनाग्रे याच्ञादैन्यालापिनः ॥ १२ ॥

गुणवत्कुलजातोऽपि निर्गुणः केन पूज्यते ।
दोग्ध्रीकुलोद्भवा धेनुर्वन्ध्या कस्योपयुज्यते ॥ १३ ॥

स्वयं कुलकृतस्तस्माद्विचार्य त्यज्यतां मदः ।
गुणाधीनं कुलं ज्ञात्वा गुणेष्वाधीयतां मतिः ॥ १४॥

मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं
स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम् ।
एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः
संसक्तस्मररूढगूढचरितं तत्त्वेन जानाति कः ॥ १५ ॥

कुलाभिमानाभरणस्य माता पितामही वा प्रपितामही वा ।
योधित्स्वभावेन यदि प्रदुष्टा तदेष दोषः कुलमूलघातः ॥ १६ ॥

सूर्यवंशे त्रिशङ्कुर्यश्चण्डालोऽभून्महीपतिः ।
दिलीपरघुरामाद्याः क्षितिपास्तत्कुलोद्भवाः ॥ १७ ॥

भूभुजां सोमवंश्यानां यः पूर्वपुरुषो बुधः ।
गुरुतल्पे स चन्द्रस्य जातो जगति विश्रुतः ॥ १८ ॥

कन्यायास्तनयः कर्णः क्षेत्रजाः पाण्डुनन्दनाः।
सामान्यकुलचर्चाभिः किमन्याभिः प्रयोजनम् ॥ १९ ॥

१. 'सूनुश्च पापकृत्' ख. २. 'जनानां स्थान' ख, ३. भूमौ लीनस्य. ४. 'पर-

स्परैव' क-ख. ५. संसका स्मररूडरूढ' ख. ६. कुलाभिमानिन इत्पथी. ७. 'यत्' का.