पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला। महाकविश्रीक्षेमेन्द्रविरचितं दर्पदलनम् । प्रथमो विचारः।

महाकविक्षेमेन्द्रविरचितं
दर्पदलनम्
प्रथमो विचारः

प्रशान्ताशेषविघ्नाय दर्पसर्पापसर्पणात् ।
सत्यामृतनिधानाय स्वप्रकाशविकासिने ॥१॥
संसारव्यतिरेकाय हृतोत्सेकाय चेतसः ।
प्रशमामृतसेकाय विवेकाय नमो नमः ॥२॥ (युग्मम्)

क्षेमेन्द्रः सुहृदां प्रीत्या दर्पदोषचिकित्सकः ।
स्वास्थ्याय कुरुते यत्नं मधुरैः सूक्तिभेषजैः ॥३॥

कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा ।
प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥४॥

अहंकाराभिभूतानां भूतानामिव देहिनाम् ।
हिताय दर्पदलनं क्रियते मोहशान्तये ।। ५ ॥

कुलं कुलं कलयतां मोहान्मिथ्याभिमानिनाम् ।
लग्नः कोऽयं न जानीमः स्तब्धग्रीवाग्रहग्रहः ॥६॥

कुलस्य कमलस्येव मूलमन्विष्यते यदि ।
दोषपङ्कप्रसक्तान्तस्तदावश्यं प्रकाशते ॥ ७॥

यथा जात्यतुरंगस्य न शक्यज्जात्यमुच्यते ।
तथा गुणवतः सूनुनिर्गुणस्तत्कुलोद्भवः ॥ ८॥

१. पुस्तकद्वयमस्य दर्पदलनस्य कश्मीरमहाराजानितैरस्मत्सुहृत्तमैयोतिर्वित्तमश्री- विश्वेश्वरशर्मभिः प्रहितम्. पुस्तकद्वयमपि काश्मीरलिखितं नवीन नातिशुद्धं च तत्र प्रथम ३४ पत्रात्मकं क-संज्ञकम् , द्वितीयं ३३ पत्रात्मक-ख-संशकं ज्ञेयम्, तृतीयमपि पुस्तकं जयपुर एवं राजगुरुभट्टलक्ष्मीदत्तसूनुभश्रीदत्तसंग्रहादुपलब्धम्. तत्तु त्रुटितप्र- थमपत्रं तृतीयविचारपर्यन्तमेव वर्तते. मध्ये मध्ये च जलादिदोषेण शीर्णतामुपगत- मस्ति. तत्तु ग-संज्ञकम्. अन क-पुस्तके सर्वत्र विचारान्ते 'नीतिपद्धतौ' इति अन्थस्य नामोपलभ्यते. ख-ग-पुस्तकयोस्तु दर्पदलनमिति. २. 'नमः शमनिधानाय ख. ३, 'प्राधान्यतः ख. ४. 'नीतिपदवी' क. ५. मिथ्यामोहाभिमानिनाम्' क. ६. 'दोष- पप्रसक्तन्तोखदा' क, 'दोषः पङ्कप्रसजोन्ता...दा' ख. ७. 'प्रदृश्यते ख. ८. 'श- न्वयज्ञातृमुच्यतेक. ९. 'तद्गुणोद्भुतः ख.