पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

ते तं स्मितप्रस्फुरिताधराग्रमुदग्रलावण्यविशेषतर्षाः ।
पत्नीविकारोग्रनिकारमूचुः कण्ठान्तरश्वाासविकीर्णवर्णाः ।। ६१ ॥

कोऽयं विजातिर्विगुणः कलावान्नग्नो वृषाङ्कः प्रविशत्यलज्जः ।
प्रदूषिता येन महर्षिजुष्टा गङ्गेव शुद्धा ललनावलीयम् ।। ६२ ॥

अनेन संसूचयता निगूढरूपेण दर्पादकुलीनभावम् ।
नीता पवित्रत्वमियं मुनीनां कापालिकेनेव वनान्तभूमिः ॥ ६३ ॥

अहो बतास्य प्रतिभा प्रसह्य सतीसमालिङ्गनसस्पृहस्य ।
केनापि कामात्कुहकक्रमेण कान्तं कृतं रूपमनेन नूनम् ॥ ६४ ॥

उक्त्वेति तस्सै ससृजुः सकोपास्ते दण्डपाषाणबृसीशतानि ।
द्वेषावृताक्ष्णामविवेकजन्मा मोहः प्रमादे गुरुतामुपैति ।। ६५ ।।

दूरे भवत्यथ शनैः शिशिरांशुमौलौ
तेषां प्रकोपविपुलानलतापितानाम् ।
तद्दर्शनानुसरणप्रसृतस्य यत्नः
पत्नीजनस्य सुतरां विनिवर्तनेऽभूत् ॥ ६६ ॥

अथ स भगवान्भर्गः स्वर्गापगापृथुनिर्झर-
प्रसृतहसितस्तस्माद्देशात्क्रमेण तिरोहितः ।
प्रशमविमलं व्योम व्याप्य प्रियामवदत्स्मय-
स्मितसितमुखीं दृष्टं देवि त्वया मुनिचेष्टितम् ॥ ६७ ॥

भस्मस्मेरशरीरता पृथुजटावन्धः शिरोमुण्डनं
कुण्डी दण्डकमण्डलुप्रणयिता चर्माक्षसूत्रग्रहः ।
काषायव्यसनं निरम्बररुचिः कङ्कालमालाधृतिः
कामक्रोधवशाद्विशेषरुचिरं सर्व वृथैव व्रतम् ॥ ६८ ॥

दर्पात्कोपात्परिणतजटासूत्रबन्धाच्च मोहा-
दन्तःसीदत्सरसविषयास्वादसंवादसङ्गात् ।
आशापाशव्यसननिचयाद्वासनालीनदोषा-
नैषां मुक्तिर्भवति तपसा कायसंशोषणेन ॥ ६९ ॥

१. 'विषयाासमभ्वादबंृबृौौौौौबनत्वात् ख.