पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

त्यागिनोऽन्यस्य संघर्षे कीर्त्युत्कर्षजिगीषया ।
दत्तं कारणभूतस्य तस्यैवान्ते फलप्रदम् ॥ ६॥

परार्तिशमनं वित्तमज्ञातमनुदीरितम् ।
अफलाकाङ्क्षया युक्तं प्रयात्यल्पमनल्पताम् ॥ ७॥

कुरुक्षेत्रादिदेशेषु कालेष्वर्कग्रहादिषु ।
आत्मोपकारमात्रेण पान्ने दानेन किं मदः ॥ ८॥

देशकालक्रियापात्राण्यविचार्येैव केवलम् ।
परेषामार्तिशमनं दया दानमुच्यते ॥ ९॥

रक्षायै संपदां पुत्रकलत्रसुखसिद्धये ।
दीयते यत्प्रयत्नेन लोभदानेन तेन किम् ॥१०॥

वादे खलैः खलीकृत्य वेघद्रुतपरीक्षया ।
दीयते यञ्चिरक्लिष्टं कष्टदानेन तेन किम् ।। ११ ।।

त्यक्त्वाशागतसत्पात्रं पूर्णायाभ्यर्थ्य दीयते ।
यत्तदुच्छ्वाससंतप्तं दग्धदानेन तेन किम् ॥ १२ ॥

अन्यदाभाषितं पूर्व दत्तमन्यत्ततोऽल्पकम् ।
यत्सदोषमयोग्यं वा कूटदानेन तेन किम् ॥ १३ ॥

चिरसेवानुरोधेन लोमकृच्छ्रादनिच्छया ।
अप्रसादेन यद्दत्तं बलादानेन तेन किम् ॥ १४ ॥

यत्पुष्पधूपतिलकप्रतिपत्तिप्रदर्शितम् ।
दत्तमत्यल्पनिःसारं दम्भदानेन तेन किम् ॥ १५॥

प्रभूतभारसंभारं राजचौरादिविप्लवे ।
दत्त्वा यद्दुष्टमुद्धुष्टं शल्यदानेन तेन किम् ॥ १६ ॥

अनाखाद्यमविक्रेयमनादेयमनीप्सितम् ।
दत्तं निरुपकारं यद्वन्ध्यदानेन तेन किम् ॥ १७ ॥

ऋणवच्चिरसंशोध्यं वचसा प्रतिपादितम् ।
यन्नित्ययाचनद्वेषं याच्यदानेन तेन किम् ॥१८॥

१. 'सन्निहत्यादिदेशेषु' क. २. अयं श्लोकः क-पुस्तके नास्ति. ३. 'वश्यदानेन क.