पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

एकस्मै पूर्णमन्यस्मै कृशं तुल्यगुणोदये।
भेदाद्यदर्पितं रागद्वेषदानेन तेन किम् ॥ १९ ॥

ऋणदैः खजनैः पुत्रैर्लब्धक्षामप्रतिग्रहः ।
नित्यमायास्यते येन कलिदानेन तेन किम् ॥ २० ॥

न परस्यार्तिशमनं नात्मनः पुण्यकारणम् ।
दत्ताल्पमूल्येनाप्तं यत्खल्पदानेन तेन किम् ॥ २१ ॥

दुर्ग्रहेषु विरुद्धेषु दशापाकेऽतिदारुणे ।
दीयते दोषशान्त्यै यद्भय्दानेन तेन किम् ॥ २२ ॥

मुमूर्षुस्त्यक्तसर्वाशः शयनस्थो ददाति यत् ।
मूर्च्छास्थानेन मनसा मोहदानेन तेन किम् ॥ २३ ॥

दत्तं प्रियवियोगोग्रशोकशल्यार्तचेतसा ।
यत्पश्चात्तापजननं बाष्पदानेन तेन किम् ॥ २४॥

पुरोहिताय गुरवे शान्तिस्वस्तिविधायिने ।
दीयते यत्प्रसङ्गेन भृतिदानेन तेन किम् ॥ २५ ॥

यत्संंत्यक्तफलस्पृहं यदुचितं सर्वस्वभूतं च य-
न्नान्यायेन यदर्जितं परधनस्पर्शेन शप्तं न यत् ।
दत्त्वा दुःखशतं न यत्स्ववचसा पश्चान्न यद्गण्यते
तद्दानं धनबीजवापनिपुणः शेषः प्रकारः कृषः ॥ २६ ॥

प्राप्तुं स्वर्गवराङ्गनास्तनतटस्पर्शातिरिक्तं सुखं
दत्तो मेरुरपि प्रयाति तृणतामात्मोपकारेच्छया ।
आपन्नार्तिविलोकने करुण्या श्रद्धासुधापूरितं
सत्त्वोत्साहसमन्वितं तृणमपि त्रैलोक्यदानाधिकम् ॥ २७ ॥

युधिष्ठिरस्य भूभर्तुः पुरा कनकवर्षिणः ।
अश्वमेधे विधानेन वर्तमाने महाक्रतौ ॥ २८ ॥

१. 'दत्त्वाल्पमूल्येनाल्प ख. २. 'भृत्यदानेन' क. ३. 'स्पर्शाभिषिक्त' क. ४. 'नि-

धानाता' क