पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शिवपादादिकेशान्तवर्णनस्तोत्रम् ।

दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् ।
उद्वेलद्धाहुवल्लीविवलनसमये चामरान्दोलिनीना-
मुद्भूतः कङ्कणालीवलनकलकलो वारयेदापदो नः ॥ ३६ ॥

खौँकःसुन्दरीणां सुललितवपुषां खामिसेवापराणां
वल्गभूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्यान्युपासे भुजविधुतिपदन्यासभावावलोक-
प्रत्युद्यत्प्रीतिमाद्यामथनटनटीदत्तसंभावनानि ।। ३७ ।।

स्थानप्रात्या स्वराणां किमपि विशदतां व्यञ्जयन्मनुवीणा-
खानावच्छिन्नतालकमममृतमिवाखाद्यमानं शिवाभ्याम् ।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥ ३८ ॥

चेतोजातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां
पाणिद्वन्द्वाग्रजासत्सुललितरणितखर्णतालानुकूला ।
स्वीयारावेण पाथोधरस्वपटुना नादयन्ती मयूरी
मयूरी मन्दभावं मणिमुरवभवा मार्जना मार्जयेन्नः ॥ ३९ ॥

देवेभ्यो दानवेभ्यः पितृमुनिपरिषसिद्धविद्याधरेभ्यः
साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः ।
श्रीकैलासारूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः
सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ ४० ॥

ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः
किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।
संपज्जातं समग्रं सदसि बहुमति सर्वलोकप्रियत्वं
संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥४१॥

इति श्रीमच्छंकराचार्यविरचितं शिवपादादिकेशान्तवर्णनस्तोत्रं समाप्तम् । १. 'उद्वल्पत्' इति पाठः. २. नारदस्य. ३. नर्तकीनाम्. ४. 'मायूरी मदयति मार्जना मनांसि' इति मालविकाग्निमित्रम्, प्रथमोऽङ्कः. ५. मार्जना मुरजध्वनिः. ६. 'इत्थं ध्यायन्' इति पाठः. २५० गु०