पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
पञ्चशती।

जगन्नेदं, नेदं परमिति परित्यज्य यतिमिः
 कुशाग्रीवस्वान्तैः कुशलधिषणैः शास्त्रसरणौ
गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते
 गिरामैदंपर्यं तव चरणमाहात्म्यगरिमा ॥ २४ ॥
कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां
 दधानं वेशद्यं कलितरसमानन्दमुधया
अलंकार भूमेर्मुनिजनमनश्चिन्मयमहा-
 पयोधेरन्तःस्थं तव चरणरत्नं विजयते ॥२५॥
मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहु-
 र्दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणः
विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः
 क्षणार्धं सांनिध्यं चरणमणिदीपो जननि ते॥२६॥
कवीनां चेतोदन[१] स्वररुचिसंपर्कि विबुध-
 स्रवन्तीस्रोतोवत्पटुमुखरितं हंस[२]करवैः
दिनारम्मश्रीवन्नियतमरुपच्छायसुभगं
 मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरूहयुगम् ॥ २७ ॥
सदा किं सं[३]पर्क प्रकृतिकठिनैर्नाकिमुकुटै-
 स्तटैर्नीहाराद्रेरधिकमणुना योगिमनसा ।
[४] विभिन्ते संमोहं शिशिरयति भक्तानपि दृशा-
 मदृश्यं कामाक्षि प्रकटयति ते [५]पादयुगलम् ॥ २८ ॥


  1. जना एक नखरातत्कान्तियुक्तम् । (पक्षे) न खररुचिसपार्कः
  2. हंसक पादकटक (पक्षे) हंसा एव हंसकाः
  3. संपर्कात इति अपुस्तकपाठः
  4. "विभोः इति ग-पा, विभन्ने इति क ख- पाठः
  5. पादयुगलो इति ग - पाठः