पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
काव्यमाला।

पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे
 पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः ।
प्रवालैरम्भोजैरपि च वनवासव्रतदशाः
 सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥ २९ ॥
मरालीनां पादाहतिमदनिशं हंसनिवहै-
 र्नमस्यं निर्जाड्यं नियतजलमध्यैकशरणम्
अदोषच्यासङ्गं सततमपि दोषाप्तिमलिनं
 पयोजं कामाक्ष्याः परिहसति पादाब्जयुगलम् ॥ ३०॥
सुराणामानन्दप्रवलनतया म[१] ण्डनतया
 नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया
पयोजश्रीद्वेषव्रतस्ततया त्वच्चरणयो-
 र्विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥ ३१ ॥
सितिम्ना कान्तीनां नखरजनुषां पादनलिन-
 च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने
लभन्ते मन्दारग्रथितनवबन्धूककुसुम-
 स्रजां सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥ ३२॥
नखश्रीसंनद्धस्तबकनिचितः स्वैश्च किरणैः
 पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः ।
सतां गम्यः शङ्के सकलफलदाता सुरतरु-
 स्त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥ ३३ ॥
स्फुरन्मध्ये शुद्ध नखकिरणदुग्धाब्धिपयसां
 बहन्नब्जं चक्रं दरमपि व ले[२]खात्मकतया ।


  1. भण्डिततया इति गं-पाठ
  2. रेखात्मक इति ना पाठः