पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
कोटिविरहम् ।

एतावदद्य कथयामि शपे कुचाभ्या-
 माभ्याममुं जनमवैहि तवैव दासम् ॥ ५७ ॥
इति कृतसमयोऽसौ कल्यमुत्थाय गत्वा
 द्विजवरगृहमारादात्मगेहोपमानम् ।
विहितसकलकृत्यो मृष्टमास्वाद्य चान्नं
 सपदि मुदितचेताः प्राप कान्तानिकेतम् ॥ ५८ ॥
सा च स्वानाद्यखिलमविलम्बेन निर्वर्त्य कृत्यं
 पत्युः प्रत्यागमनपदवीदत्तनेत्रारविन्दा ।
भूयोभूयः किमपि रजनीवृत्तमेव सरन्ती
 पुष्पामोदात्पुलकिततनुः स्वैरमस्थादलिन्दे ॥ ५९ ॥
आयातेन समे प्रियेण सुमुखी सा प्राप्य वासालयं
 स्वच्छप्रच्छदभाजि केलितलिमे तन्वी शयाना सुखम् ।
न्यूनप्रणयप्रवाहसुभगैराकातिश्चेतसा
 तैम्तैनर्मभिरुन्मिषत्परिमलैरहाय निन्ये दिनम् ॥ ६० ॥
क्षणादस्तं याते दिनकृति शनैर्वाति पवने
 समादायामोदं दरदलितजातीसुमनसाम् ।
समारूढे चेन्दौ गगनममृतस्यन्दिकिरणे
 स्मरोन्मादावेगादधिकविवशौ तावभवताम् ॥ ६१ ॥
गतनिजपरभावं गाढगाढप्रहारं
 माणितभरितगेहं मञ्जभूषाविरावम् ।
सुरतमधिकमासीदुद्धतं चित्तरङ्गे
 सति मदनविलासे कामिनां का व्यवस्था ॥ ६२ ॥
समदिवसनिशीथं क्रीडतोरेवमेव
 क्षणवदविदितांशा वत्सराः केऽपि याताः ।