पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
काव्यमाला

व्याजेन केनचिदनन्यगतिः स्वगेहा-
 देकः प्रियामबलुलोकयिधुः प्रतस्थे ॥ २७ ॥
असे वहन्नधिककोमलमजनानां
 चि[१] ल्लीविलासचतुरं मधुरं श[२]रासम् ।
अध्यानमन्तिकचरं कथयन्नवक्रं
 साहायमस्व विदधे स[३]हकारबाणः ॥ २८ ॥
स्फुरद्रागोन्मेने चरमगिरिसौधावलभी
 नभोमध्यादद्धा विशति नलिनीजीवितसमे
असावक्षीणश्रीरधिकलुलिताङ्गोऽपि शनकैः
 प्रपेदे प्रेयस्याः प्रकृतिरमणीयं निलयनम् ॥ २९ ॥
तदनु मुदितचेताः साध्य वापीमदूरे
 विमलसलिलपूरस्पर्शवीताध्वखेदः ।
अधिकसुभगपातैः सेवितो बा[४]नपोतैः
 संकुतुकमभिषेदे मन्दिर सुन्दरामयाः ॥ ३०॥
आवृण्वानामुरसिज़मरोत्सेधमेकेन दोष्णा
 विन्यस्यन्ती तदितरकरे वक्षमापाण्डुगण्डम्
अङ्के सख्या निहितचरणामध्वनि न्यस्तनेत्रा-
 मद्राक्षीत्त मुंदुनि त[५]लिमें मुग्धगात्रीं शयानाम् ॥ ३१ ॥
तदनु मदनपीडां मानसे देहकान्त्या
 स्फुटमिक कलयन्ती प्रेक्ष्य कान्तामदूरे
कुतुकभरमनोजातकमिश्रीकृतात्मा
 द्रुतमभजत कामी वामनेत्रासकाशम् ॥ ३२ ॥


  1. भूमंशमनोहरमः
  2. धनुः,
  3. कामः:
  4. मन्दकायुभिः
  5. तल्पे.