पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
काव्यमाला ।

[१]चात्यन्तमचारुवचवसतियेनात्र रागादिभि-
 क्ष्चौरैर्धर्मघनापहाकरणात्कष्टं न कि प्रा[२]प्यते ॥ ११ ॥

 यः पुमान् तस्याः स्त्रिया बदनं मुखं साधुरदं साधवः समीचीना. रदा यस्मिन् तत् तथा दिलोक्य असा वेगेल संश्रयति आश्रयति सं घुमान् हहा इति खेदे । मुक्तिपथ मुक्तिमार्ग मुक्त्वा भ्रान्त्या भ्रमेण दुर्ग दुःखेन गमनाह वनं प्रविशति । तदने अत्यन्तं अन्तमतिकान्तम् । अनमाणमित्यर्थः । कथंभूतः सः । अचाकमावसतिः । न चारचार बद्धा वसतिर्येन सः । चेन व प्रविशता पुरुवे अन्न बने कोकिन प्राप्यते । कस्मात् । समादिमिआरधनापहारकरणात । धर्म एव धनं. धर्मधनं तस्यापहारः हरण तस्वं करण मात् । चौराह धनमपहत्व वनं प्रविशन्ति तदा कष्ट स्पष्टमेव । तत्र वदनं कथं बनामति प्रश्ने । यः साधुः अदं न विद्यते इकारी असिन् तद् अदम् । दकाररहितं वदनं धनं स्यादेव ॥

यियाससि भवोदधेयदि तट तदेणीहशा-
 महीनमधरं घर परिहरेः परं दूरतः
[३]हास्फलनतोऽन्यथा विशदवासनानौस्तव
 ब्रजिष्यति विशीर्णता न भविता ततो वान्छितम् ॥१२॥

 है अनन् यदि त्वं भवोदधेः संसारसमुद्र तट पार सियाससि यातुमिच्छसि । याते: सचन्तामध्यमपुस्पैकवचनरूपम् । तदा एणीदशा एणों हरिणी तखा देश इव शो याला तास्तासा अधरै धरः पर्वत दूरसो दूरपर व परिहरेः । किंभूतमधरम् । अहीने परिपूर्ण अभ्लादिना । अन्यथा यदि परिसि नहि इह पर्वले स्लनतः संघटना तब विशवासना निर्मलालमों औध की विशालता भङ्गता प्रजियति । ततस्त्वद्वान्छित न भक्षिता न भविष्यति । यथा समुद्रमध्ये पर्वतास्फलनानादि मायां वाछिस में भवेत्तथेत्यर्थः । अब कयामिति की उत्तर । भहीन र अकारण हीन


  1. यत्रात्यन्त इति मूलपुरखकपाठः
  2. प्रपित: इति मूलपुस्तकपाठः
  3. 'इंह स्खलनतो' इति मूलपुस्तकाठः