पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४९
शृङ्गारवैराग्यतक्षिणी ।


अधरं पर स्थादेव'। साजुमार्वती धरः । धरः शैलस्योदयः" इति कोषः । पृथ्वीनाम च्छन्दः ॥

न भातीदं मातः स्फुरदसणरजौधकिरण-
 प्रतानं तन्वयातरलतरलं कुण्डलयुगम्
दम दु[१] ग्ध पुंसामिह विरहसं[२] योगदशयों-
 उर्बलच्छोकानगज्वलनयु[३] गिर्द कुण्डयुगलम् ॥ १३ ॥

 है आत:, वन्वङ्गया शायर इदं कुण्डलयुगं कुण्डलस्य कर्णाभरणम युदर न भाति न शोभते । कथंभूतं कुण्डलयुगम् । फुरवरुपरसौधकिरणप्रतानं स्फुरन्तो देदीप्यमाना थे अरुपारलौवा रक्तसमूहास्तेषां से किरमान्तपा प्रतानं समूहो असितत् । पुनः कथंभूत कुण्डलयुगम् । तरलतरणम् । तरलाञ्चलातरलं चजलम् । चञ्चलतरमित्यर्घः । कथं भूतं कुण्डलयुगक्षम् । विसंयोग शयोः । स्त्रीपुखयोः संयोगाभावाहिरहोत्पतिः विरहश्च संयोगश्च विरहसंयोगो तयोर्दो अवस्ये तयोः । शोकानङ्गज्वलनयुक् । शोकवानमज्वलन शोकानज्वलनों ताभ्यां कुछ। विरहे शोकाविभावः, संयोगे कामानेसविर्भाव इत्यर्थः । कुण्डलयुगलं कि कुर्वत् । इह संसारे पुंसां पुरुषाणां दसमुपक्षौ दुग्धं पयः । ज्वलत्कुण्डलयुगं कुषडयुरालं को तन्नोज्यते । तरलतरलालसरो लो लंकारो यस्मिन् । कुण्डशब्दालकारे कुण्डलयुगस्य चालत्वात् युगशदात्परतः स्थिते सति कुण्डधुगलं स्यादित्यर्थः । शिखरिणीनाम च्छन्दः ॥

ताडई सस्पृहं तस्याः पश्यन्मूढः परे मवे।
नरो नरकपालेभ्यताई के न सहिष्यते ॥ १४ ॥

 मूढो नरस्तरखा निया सस्थाह साभिलाषं मथा स्थाचया नाद कर्णभूवर्ण पश्यन् परे भये भावाशिमचे रकपास्यः सरकान् पाख्यान ले नरकपालान्तेभ्यः परमाधार्मिकेन्या के खाई ताड ताइ आधातस्तं क भ सहिष्यते, अपि तु सर्व साहिष्यते । अनुष्टुप् च्छदः ॥


  1. "द्ग्धुं इति भूलपुश्तकपाठ एव समीचीनः टीकाकास्त्वगुल मेव व्याख्यासवान,
  2. संभोग' इति मूलपुस्तकमायः
  3. 'युगदं’ इति मूलभुस्तकपाठः