पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
काव्यमाला ।


प्रवृत्तिरिति चे । उभय सामथ्र्यकल्पनापेक्षया अन्यार्थया: परिभाषया राहस्य सुगमवाद । तत्रैवान्ये तु कृते हस्ने यदि गुण इष्टस्ताहि अवार्थानां इस्त्रो नदीहनयोगः इत्येव भूयात् । तदपि न ! जिसि च' इति सूत्रे एकदेशानुवृस्तिकल्पनापतेः । अस्यां परिभाषायां शापर्क 'साजनोर्जा इति जावेशविधानम्', 'ज्यादादीग्रल' इत्पन्नाकानिधानं च । जकारादेशे कृते जानातीत्यत्र 'अतो दीघों यमि' इति ज्यायान् इत्यादी अनुत्सार्व- इति दीर्व इष्टलिखा कि दीर्घविधानेन । 'तयोविचि-' इति निर्देशादनित्येषा परिभाषा । रूमास आर्थो धर्मलुसोपमा । काच्यादर्श वियं वस्तूपमेति व्यवहता-'इति प्रतीयमानकधर्मा वस्तूपमैव सा' इति लक्षणात् । ऋमेगाव- रखुम्बनायुत्कर्षदर्शनासारालंकार:- उत्तरोत्तरभुत्कर्षः : सार इसभिधीयते' इति तल्लक्षणात् ॥

 कश्चन मानिदीभृती दिराकरोति सोनियोगशिष्टन्यायेन:-

   निवृत्तिस्ते संनियोगशिष्टन्यायेन नो कुतः ।

   द्वयोमानोदये दूत्यास्तदनित्यत्वमुत्तरम् ॥ ९ ॥

 निवृत्तिरिति । सिनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः इति संनियोगशिष्टन्यायः । तत्संनियोगेनागता व तस्था निवृत्तौ वं कथं न निवर्तसे । द्वयोमानोदये दूस्याः तदनिललमुन्तरम् । गजु पञ्चन्द्राण्यो देवता अस्य पञ्चेन्द्र इत्यादौ द्विगोल' इत्मणो लुकि लु तद्धित' इति स्त्रीप्रत्ययल्लकि मानुका श्रवणाएत्तिरत आह-संनियोशिधानां सह वा अलतिः सह वा निवृत्तिः । एवार्थों वाशब्दः । अत्र मिस्वकादिभ्यश्छस्य लुक इति सूत्रस्नग्रहणं ज्ञापकम् । तद्धि छमात्रस्य लुम्बोधनद्वारा कुकोऽनिश्रुतियथा स्यादित्यर्थम् । कूतकुगागमा नखाधन्तर्गणा बिल्वादय एवं तन्त्र निर्दिष्टा बिल्वप्राविशब्देन । समुच्चयार्थचशब्दयोगेज विधेययोरेककालिकत्वैकदेशात नियमाय न्यायसिद्धापीय माविष्टवत्इत्यनेन मुंवत्स्वविधानमेतदनित्यत्वज्ञापनार्थम् । अन्यथा एनीमाचष्टे पूत्यतीत्यादी टिलोपेनैव डीनियनौ संदियोगशिष्टपरिभाषया नस्यापि निचूतौ पुंवत्त्वस्थानावश्यकत्वात् । झापसिद्ध न सर्वत्र' इति ज्ञापकसिद्धेयमन्त्येिति वा । अन्न परिभाषेन्दुशेखरे यहषर्ण तद्रियादिलासे स्फुटम् ॥