पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
नक्षत्रमाला ।

दृश्यते । अमुद्दिश्य निहित इत्युक्तः । अनिदारयतीलादो नारियर सुरक्षन । आने मुग्विधानसामथ्यादेशातिया ! अन्यथा पचनान इत्यांदावकारल मुख्यनया परिभाषया प्रवेशिष्टस्य सवर्णदीधै नहरयं स्पटमेव । सेन दिलीय इत्यादी यणादिक न । जहारेत्यादी आव औ पला' इति न ॥

 रसाद वर्णयति--मृष्टाधरेति युग्मेन।

   मुशायरालसामनञ्जनाक्षं पत्रावलीशेषविशेषशोभम्

   रतान्त आसेचनक निधीय कान्ताननं कान्त उवाचः कान्ताम् ॥ ७ ॥

   कृतेऽङ्गकायें पुनरङ्ककार्य न जायते सुन्दर दर्शनेऽपि ।

   ततो वृथयोऽस्ति परिश्रमस्ते असाधनार्थ करमोपमोर ॥ ८ ॥(युग्मम् ).

 मृष्टति । ष्टोऽशालतको यस्याः । अधरपानादित्यर्थः । अनञ्जने अक्षिणी यस्य । चुम्बनात ! बहुव्रीही सक्थ्यक्ष्णोः स्वाहास्यन्' इति पच् । विधेयस्वाभावादविमृष्टवियांशदोषाभावः । पत्रावल्या पचरनमायाः शेषेण शोभा यस पत्ररचनाच्युतिस्तु विपरीतसुरते वेदोडमादित्यर्थः । आलेचन कम् । तदासे चनक सोनारमन्तो यस्य दर्शनात्' इत्यमरः । कास्तानन निधीय सादरं व प्रसाधनोग्रता नायिका प्रत्याह । करभोपमावूरू यस्यास्त संबोधनम् । करस्थ करभो बहिः' इत्यमरः । ऊरूतरपवादोपस्थे इल्लू नु न । उपमाशब्देन दावधानान् । एतेन धात्री कराभ्यां करमोपमोहः' इति कालिदासप्रयोगोऽपि व्याख्यातः । सुन्दार, अशकायें अङ्गाना कार्य प्रसाधने कृते पुनरङ्गकार्य प्रसाधनं नास्ति । अङ्गस्य कार्य कृते पुनरस्य कार्य न भवति । अथात्रैत्र सुन्दरीस्वन्त्र संबुद्धौ ‘अस्वार्धनधोहस्वः' इति हस्खे कृते हिरवस्य गुणः इति गुणों न भवति । न चात्र लक्षणप्रतिपदोक्तपरिभाषया निर्वाह । हे चित्रगोत्रमित्यनेन विरोधापत्तेः । अन्न ते ग्रसाधनार्थ परिश्रमी वृथैव । नतु रत्तान्ते प्रसाधनवर्णनं न कविसंप्रदाय इति, तन्न । शान्ते अन्मथसंगरे रणकृतां सत्कारमातन्वती वासोऽवाजधनस्य पीनकुञ्योहार श्रुतेः कुण्डलम् । बिस्बोधस्य दीटिकां सुनयना पाण्यों रणकणे पश्चालम्बिन केशपाशनिचये युक्तो. बन्धक्रमः ॥ इति दर्शनात् । यत्तुं तत्वबोधिल्याम् हस्वविधाजसासोद्गुणों न प्रवर्तते अन्यथा अम्बार्थनकोपाः' इति श्रूयात', तत्र । सति गुणाग्रहणे इक्परिभाषोपस्थितः अम्बाथै दोषः । अथाम्बार्थग्रहणसांसध्वात्तत्रानिक्यापि