पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
काव्यमाला ।


सेयं संप्रति चण्डभानुविलसचण्डातपप्रोच्छल-
 ज्ज्वालाजालविलुप्तजीवनभरा हा हन्त-संताम्यति ॥ ३८ ॥
नोचैर्जल्प मनान्यतस्व सहसा कुञ्जे निलीय क्षणं
 गन्तुं कीर वदामि सास्तु मधुरव्याहारतारध्वनिः ।
काकोलादपि दारुगैरनुचितारम्भाग्रणीभिः पर
 रुद्धा संप्रति किं किरातनिकरैर्नालोक्यते मेदिनी ॥ ३९॥
प्रोद्यत्प्रौढमहीमहेन्द्रमवने प्रोतुङ्गसौधाङ्गणे
 गत्वा काक बराक किं कल्यसे साम्यं मरालैः समम् ।
छिद्रान्वेषणभूरिकर्मकुशलाः किंचिल्लभन्ते खलाः
 सम्यक् पण्डितपुण्डरीकतुलनामारोप्य कण्ठे गुणम् ॥ ४०॥
लोके दृष्टमिदं मया बहुतरं हंहो न सन्त्येव ते
 ये विन्दन्ति सखायमुत्तमगुणं मित्रैकचिते रतम् ।
शम्बूकैः कलयन्ति केलिकुतुकं वापीषु कारण्डवा
 नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिघ्रन्त्यपि ॥४१॥
क्षीराम्भोनिधिकन्यका मधुरिपोर्वक्षःस्थलस्थायिनी
 शीतांशोर्भगिनी जगत्रयजनिः किं चाधिका ते स्तुतिः ।
एकैकं वचनातिगं जलधिजे सर्व विजानीमहे
 चाञ्चल्यं यदि नाम चेन्नहि भवेदेकं कलङ्कास्पदम् ॥४२॥
दर्प मा वह बालवत्सनिकरानालोक्य पुच्छच्छटा-
 पातैरेव महोक्ष गर्जसि मुधा कि गर्जितेनामुना.
तावत्संचर यावदाशु न मनागादाय सीरं हठा
 त्कर्षत्येष कृषीवलस्तत इतो भूयोऽपि भूमीतले ॥ ४३ ॥
त्वामालोक्य समागतः कथमसौ केलिक्रियाकोविदो
 हित्वा कत्वपि कानुनानि दिवसप्रान्ते द्विरेको युवा ।