पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

EOME'S FREE READINS RO शृङ्गारशतकम् । With u inch is inory ormat DLA GO BHER! TUND-BRANCU सादासक्ता समग्रा दिशतु शुभमिषुस्तामसघ्नानिरासा सारानिघ्ना समस्ताशरभटनिकरत्रासनज्ञावभासा ॥ १०७ ।। पायात्स्वीयाभिघातक्षतदशमुखदोर्मध्यमन्दोष्णनिर्य- द्रक्तात्यन्तोपयोगश्रमभरित इव स्वामिहस्ते निषण्णः । प्रक्रान्तस्तोत्रशकाम्बुजभवगिरिशप्रष्ठसौवर्गवर्ग- स्वैरस्वाराज्यभोगप्रणयनसुभगं भावुको रामबाणः ॥ १०८ ॥ इति श्रीरामभद्रदीक्षितविरचितो रामबाणस्तवः संपूर्णः ।


कविवरनरहरिविरचितं
शृङ्गारशतकम् ।

शब्दब्रह्ममयी चकास्ति मुरली यत्राद्भुता मोहिनी
यत्रास्ते शुकनारदादिनिहितं प्रेमैव पीताम्बरम् ।
यत्राद्वैतसमाधिमग्नमनसं निद्रामयी श्यामता
गोपीलोचनचुम्बितं नरहरेः क्षेमाय धामास्तु तत् ॥ १ ॥

सकाशान्निरासो यस्याः सा अनिरासा। शत्रून् हत्वा पुनस्तूणीरप्रवेशादिति भावः । ताम- सघ्नी चासौ अनिरासा चेति कर्मधारयः । पूर्वपदस्य पुंवद्भावः । तामसघ्ना निरासा । सा प्रसिद्धा । आरानिघ्ना अरीणां समूहः आरं तस्यानिघ्ना अनधीना। 'अधीनो निघ्न आयत्तः' इत्यमरः । शत्रुभिर्वशीकर्तुमप्यशक्ता । 'एतदस्त्रवलं दिव्यं मम वा त्र्यम्बकस्य वा' इति रामायणोक्तमिति भावः । समस्ताश्च ते आशरभटा राक्षसभटाश्च तेषां निकरस्य यत्रासनं तर्जनं तस्य ज्ञः अवभासः ज्वाला यस्याः सा । स्वज्वालादर्शनमात्रेण राक्षसास्त्रसन्तीति भावः । पद्मबन्धोऽयं श्लोकः, १. इमौ रामचापस्तव-रामबाणस्तवौ सटिप्पणको तञ्जौरनगरवासिभिः टी. एस्. कुप्पू. स्वामीशास्त्रिभिः प्रेषितौ, रामबाणस्तवस्य प्रथमावधि त्रिंशतिश्लोकपर्यन्तं च त्रिचिनाप- ल्लिवासिभिः ज से. नटेशशास्त्रिभिः प्रेषितम्, इति तेषामुपकारगौरवं बिभृमः, २. अयं हि कविवरनरहरिः कदा कतमन्महीमण्डलं मण्डयामासेति न निश्चितम्. परंतु स्वकीयेऽस्मिन्नेव शृङ्गारशतके 'श्रीकालिदासकवितासुकुमारमूर्ते बाणस्य वाक्य- मिव मे वचनं गृहाण । श्रीहर्षकाव्यकुटिलं त्यज मानबन्धं वाणी कवेर्नरहरेरिव संप्र- सीद ॥ ८९॥ इति श्लोके बाणश्रीहर्षवर्णनेन ताभ्यामर्वाचीन: प्रतीयते. ३. अस्या- दर्शपुस्तकं तु महामहोपाध्यायस्वर्गवासिपण्डितवरदुर्गाप्रसादशर्मभिरेव संवत् १९४२ मध्ये काशीनाथशर्मणा लेखयित्वा स्वकीयपुस्तकसंग्रहे स्थापितमासीदिति बोध्यम्.