पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जिनशतकम् । ५३ निर्विघ्नान्विघ्ननिनानतिघनघृणया श्लाध्यघोषानघोषा- न्घोराघौघैरनुद्धापघनसुघटिताञ्शीघ्रमुद्धाङघ्रिपाणीन् । अर्घोपघ्नाननर्घान्घटयति लघिमालिङ्गितान्योऽलघिष्ठा- ञ्श्लाघ्यं यस्याङ्घ्रियुग्मं विघटयतु घनं सोऽघसंघातमहन् ॥ ५॥ रक्तस्त्यक्तसरोऽपि प्रतिभयभयकृन्निर्भयत्वप्रदोऽपि प्रायश्चित्तग्रहीता सततनिरतिचारोऽपि यत्पादपद्मः । चैकुण्ठाभ्यर्चितोऽपि प्रकटमपचितः पण्डितैः खण्डितांहा- स्तन्यादन्याय्यवृत्तिव्यपगमगुरुतां वः स निर्गन्थनाथः ॥ ६ ॥ स्वान्तारण्यं शरण्याश्रयणमिति यदध्यास्त विध्वस्तशङ्क- तद्धर्मध्यानधूमध्वजजवजनितात्यन्तसंतापतप्तम् । संत्यज्यासह्यदाहादिव चरणसरोऽशिश्रियत्सत्सरोजं यस्यातिप्रौढरागद्विरद उरुरजः सोऽस्यतात्तीर्थपो वः ॥७॥ जङ्घोद्यत्स्कन्धबुध्नोद्गतलसदरुणामाङ्गुलीपल्लवाढ्या- न्प्रेङ्खन्तीभिर्नस्वार्चिर्निचयरुचिरसन्मञ्जरीभिर्युतान्व: । प्रेक्ष्य प्राप्तेप्सितार्थैर्भुवि बलवदवाक्कल्पवृक्षाः किमेवं विद्वद्भिः शङ्क्यतेऽङ्घ्रीनतुलफलयुजो यस्य सोऽर्हन्मुदेऽस्तु ॥ ८ ॥ क्षोणीं क्षान्त्या क्षिपन्तः क्षणिकरतिकरस्त्रीकटाक्षाक्षताक्षा मोक्षक्षेत्राभिकाङ्क्षाः क्षपितशुभशताक्षेमविक्षेपदक्षाः । १. अनुद्धा अप्रशस्ता अपघना अङ्गानि. २. प्रशस्तहस्तपादान. ३. अण पूजया आश्रितान्. ४: पूजारहितान्. ५. भयानकमयकर्ता. भयानकभयं कृन्ततीति विरो- धपरिहारः. ६. सततं निरन्तरं गृहीतस्य वृत्तस्यैकदेशतो भगोऽतिवारः स निर्गतो यस्मात्सोऽपि प्रायश्चित्तग्रहीतेति विरोवः प्रायो बाहुल्यैन चित्तस्य प्रहीता आवर्जक: सततं निरतिचारवानतिक्रमणीयश्चति परिहारः. ७. अपचितोऽपचयं नीत इति विरोधः, अपंधितः पूजित इति परिहारः. ८. निमन्यास्तपखिनस्तषां नाथो जिनः ९. चर. पायोः कमलरूपाणि लाञ्छनानि भवन्ति. यस्य हृदयं वीतरागं चरणौ च सरागाविति तात्पर्यम्. १०. मलबदसमवाश्चोऽधोमुखाः कल्पवृक्षाः ११. पूजायाँ बहुवचनम्