पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
बृहत्कथामायाः परिशिष्टम्

अनुरागोऽधिकः कस्य राजन्नेतेषु कथ्यताम् ।
राजा तमब्रवीन्मन्ये चन्द्रापीडोऽनुरागवान् ।। ७७ ॥
सुहृद्वृत्तान्तमाकर्ण्य यस्य चेतस्तदास्फुटत् ।
इति श्रुत्वैव वेतालो गत्वा पुनरलम्बत ॥ ७८ ॥

   इति चतुर्दिशो चेतालः।