पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९२
काव्यमाला ।


सत्यासत्यविभागेन मन्दशोकां महीपतिः ।
तामाह मासानष्टौ त्वं सहखान्धगृहव्यथाम् ॥ २८३ ।।

राज्ये ममायुषि च ते प्रतिकूलं समुत्थितम् ।
दैवज्ञेनाथ कथित त्वक्लेशेन प्रणश्यति ।। २८४ ॥

इति राजवचः श्रुत्वा सा तथेत्याह दुःखिता ।
भर्तुरभ्युदयैकाग्रसंकल्पा हि कुलाङ्गनाः ॥ २८६ ॥

अत्रान्तरे महाकायो बहुरूपी निशाचरः ।
आयादग्निशिखो नाम तं देशं लोककण्टकः ॥ २८६ ।।

दैवज्ञवचनाज्ज्ञात्वा खेलन्तो राजसूनवः ।
चिक्षिपुरतं समुद्दिश्य बाणास्ते चाफला ययुः ॥ २८७ ।।

ततः शृङ्गभुजो वीरः शृङ्गमादाय काञ्चनम् ।
रक्षो जघान तद्वीक्ष्य पूरे लज्जान[१]ति ययुः ॥ २८८ ॥

ईर्ष्याकलुषितस्तत्र मात्रा पूर्वं च बोधितः ।
नि[२]र्वासभुजनामा त सभ्रूभङ्गमभाषत ॥ २८९ ॥

अयं तातस्य दयितो भ्रातः कनकसायकः ।
क्षिप्तस्त्वया शरीराग्रमग्नो नीतश्च रक्षसा ।। ९९० ॥

एतन्न क्षमते तातः शरं हैमं प्रयच्छ [३]तम् ।
नो चेत्त्वदुपरि भातर्वयं मर्तुं समुद्यताः ॥ २९१ ।।

इत्याकृष्टः स तैर्द्वेषात्सानुबन्धो निरुत्तरः ।
ययौ शृङ्गभुजो रक्षारक्तधारां समुन्नयन् ॥ २९२ ॥

ततो धूमपुरं नाम नगरं तस्य रक्षसः ।
प्रविश्य तत्सुतां कान्तां ददर्श हरिणीदृशम् ।। २९३ ॥

सापि तं वीक्ष्य सहसा यौवनस्येव यौवनम् ।
अभिलाषवती मेने मन्मथस्यापि मन्मथम् ॥ २९४ ॥

परस्परकर्था ज्ञात्वा तौ संजातमनोभवौ ।
मिथो जीवितसर्वस्वपदे विविशतुः क्षणात् ।। २९५ ॥




१. "ता" ख । २. ’निर्वस्य भुजनामानं" ख । ३. "न्" ख. ॥


4973


र निर्वास्य भुजमामानं ख.. ३..ना.