पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशावत्याम्-भीमभटाख्यायिका ॥
२८३
बृहत्कथामञ्जरी

अपरां सुहृदां वाक्यात्परिणीतां मया युनः ।
वृद्धा क्रमेण तेनैव सा निरासदुराशया ॥ ८२९ ।।
तृतीयोद्वाहविषये प्रार्थितोऽहं सुहृज्जनैः ।
गृहे दारुमयीं योषां मिथ्याभार्यामकल्पयन् ।। ८३० ॥
कृतावगुण्ठनामन्तर्निहितामथ तां मया ।
एकाकिनी समस्येत्य चने कलहसूचनम् ॥ ८३१ ॥
अनुत्तरामथालोक्य वधूगाम्भीर्यशकिता।
कृत्वा रक्ताक्तमात्मानं चुक्रोश करुणखनम् ।। ८३२ ॥
अबान्धवाहं सुषया निहतेत्युच्चवादिनी ।
भन्मिनस्वजनैरेत्य पृष्टा कासौ वधूरिति ॥ ३३ ॥
दूरात्तयैव निर्दिष्टां मया सह विलोक्यताम् ।
उद्धाट्य दारुललनां जहसुस्ते सनिःस्वनम् ।। ८३४ ॥
इत्यहं दुःसहैर्मात्रा पारुषैः शोषितः सदा ।
त्यक्त्वा स्वदेशमायातः स्वर्गभोगामिमां भुवम् ॥ ८३५ ॥
इह द्यूतेन विजिताः पणबद्धा भयानुगाः।
एते चण्डभुजङ्गाद्याः कितवाः पृथुसाहसाः ।। ८३६ ॥
इति भीमभटः श्रुत्वा तस्थौ तैः सह निर्वृतः ।
गुणिनां भव्यवपुवां पृथिवी निज़मन्दिरम् ।। ८३७ ॥
अत्रान्तरे प्रावृषेण्यपयःपूरतरङ्गितान् ।
विपाशासलिलान्यातो मत्स्यो हस्तीवः धीवरैः ।। ८३८ ॥
ततः कोलाहलाकृष्टे प्राप्ते द्रष्टुं महाजने ।
ततो भीमभटोऽपश्यन्मीनं निर्दारितोदरम् ॥ ८३९ ।।
तन्मध्यादथ निर्यात शङ्खदत्तं विलोक्य सः ।
बंभूयाचिन्तिताप्तेऽस्मिन्परिवृत्ते च जालिकैः ।। ८४० ॥


१. 'स्तमोगुणाः क. २. क. ३. 'न पीयूषेणेव नन्दितः । स तेन पृष्टः

प्रोवाच निगीर्णोऽहं जलौकसा । अनेन मांसेनास्यैव कृताहारोऽन्तरास्थितः ॥ अथ