पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८०
काव्यमाला ।

दत्कोपाकुलितो राजा निरस्यान्तःपुरात्सुतम् ।
ज्येष्ठ कनीयसश्चके राजपुत्रान्महानुगान् ।। ७६३ ॥
पितुः प्रसादापन्धिो राजपुत्रः स तैवृतः ।
सोऽवमेनेऽमर्ज मूढो भस्मच्छन्नमिवानलम् ।। ७९४ ।।
मित्रं भीमभटस्यासीच्छदत्ताभिधो द्विजः ।
तचित्तदर्पणतले स्वचिचमिव विम्बितम् ॥ ७९५ ।।
ततो देशान्तशयातं वणिजस्तुस्गोत्तमम् ।
भीमो जग्राह मूल्येन जम्भारेरिव विस्मृतम् ।। ७९६ ॥
निजसत्त्वमिवात्युच्च संकल्पमिय शीघ्रगस् ।
वडवाकामुकमिव प्राप्त मार्तण्डमण्डेलात् ।। ७९७ !!
तुरङ्गरत्नमालोक्य भ्रातुस्तल्लासिकासुतः ।
ममायमिति दर्षान्धो हर्तुमभ्याययौ बलात् ॥ ७९८ ॥
तदर्थ सुभटान्हत्या शङ्खदत्तसंखो युधि ।
तस्यानुगं बधप्राप्तं न तं भीमभटोऽवधीत् ॥ ७१९ ॥
ततो ययौ पितु त्या स रात्रौ सुहृदा सह ।
मात्रा दत्तं समादाय रलभूषणसंचयम् ॥८
तुरगाभ्यां वजन्वेगाद्विवेश विषमं वनम् ।
सुप्तसिंहमुद्दोपान्तसंकुचद्वरवारणम् ।। ८०१ ॥
तत्रोच्चखुरटवारप्रबुद्धैर्हरिणारिभिः ।
निहतायो ययौ पद्भ्यां सुहृद्धाश्वासितः शनैः ।। ८०२ ॥
जाहवीतटमासाछ प्रभाते श्रमकर्षितः ।
ददर्श नीलकण्ठाख्यं विप्रं तिपदे स्थितम् ॥ ८०३ ॥
युवा वृद्धोचिताचारः पृष्टो राजसुतेन सः ।
उवाच धनवैकल्यात्स्थितो नाहं गृहाश्रमे ।। ८०.४ ॥


ठौढस्वस्थौ छनः शिवालये क... 'चिन्तितः क..३ 'चित्त का 'श्व-

साम् क. ५. 'सुतो . ६. 'ययी गङ्गां भुजाक्षेपवित्र' क.