पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७४
काव्यमाला ।

कश्चिदल्दिभ्यतां धीरों द्यूतकारो मठे मम
सत्त्वसाइसधैयोगां कितयः क्षेत्रमेव यत् ॥ ७२० ।
अत्रान्तरे मर्ट प्राप्तः स राज्ञे विनिवेदितः ।
श्रीदर्शनो मसिद्धय सहायो इलयाभवत् ।। ७२ ॥
सह मश्रधरेणाथ श्मशानं भारुभञ्जनम् ।
निशि प्राप्य चकर्षासौ मठकं तदनुज्ञया ।। ७२९ ॥
अपरः कोऽपि चाभ्येस्य तमेव चिरसाधकः ।
बलादुल्लोठितनरस्त्वरितो नेतुमुद्यौ । ७२३ ॥
ताभ्यामाकृष्यमाणोऽसौ रुराव विकृतं शवः ।
(घोराखेण लेनाभूत्यरासुः पूर्वसाधकः ।। ७२४ ॥
श्रीदर्शनः शवं प्राप्य हत्वादाय मृतं च तम् ।
ययौ मनपराभ्यासं चितावलयभीषणम् ।। ७२६ ॥
नित्यस्ते तेन मठके तत्र यागस्थले क्षणात् ।)
होता तदानने मन्त्री नरास्थ्यसक्शुचौ व्यभात् ।। ७२६ ॥
ततो ज्वालकुलमुखश्चके कुहकहीरवम् ।
मठकरतेन सहसा व्यासुर्मधरोऽभवत् ।। ७२७ ।।
श्रीदर्शनोऽपि तं घोरं महावेतालमुत्थितम् ।
दृष्टा निगीर्ण लेनैव तं च मन्त्रधरं पुरः ॥ ७२८ ।।
ततो गणैः समभ्येत्य तत्र निद्राकुलोऽथ सः ।
नीतः वनगरीवेश्म संकल्पैरिव शीप्रगैः ॥ ७२९ ।।
प्रतिबुद्धः सरशरैरुत्सृजद्वैयविनमः ।
चक्रारूदमिवात्मानं मेने तां सुन्दरी सरन् ।। ७.३० ।।
तामप्यमिनवानङ्गकल्पसंपत्तरङ्गिताम् ।
तत्पिता ज्ञातवृत्तान्तो दृष्ट्वा चिरमचिन्तयत् ॥ ७३१ ॥


१२, एतत्कोलान्तर्गतपाहा क्रमुखके बुद्धितः ३. 'करी'