पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
काव्यमाला।

सिञ्चन्तः किं च भूमीतलमखिलमपि क्षुण्णकाश्मीरनीरैः
पायासुः श्रीसपर्याविरचनपटवः पद्मबन्धोः करा नः ॥ ६ ॥

आलेपा हिङ्गु[१]लानामिव धरणिभुजामच्छसौधाग्रमौलि-
ष्वग्रेषु क्षमारुहाणामभिनवविदलत्पल्लवोल्लासलीलाः ।
प्रौढप्रालेयपुञ्जोपरि चितखदिराङ्गारभारा इवारा-
त्पारावारात्प्रयान्तो दिनकरकिरणा मङ्गलं नः [२]कृपीरन् ॥ ७ ॥

की[३]लालैः कुङ्कुमानां निखिलमपि जगज्जालमेतन्निपिक्तं
मुक्ताश्चोन्मत्तभृङ्गाविदलितकमलकोडकारागृहेभ्यः ।
उत्सृष्टं गो[४]सहस्रं बहलकलकलः श्रूयते च द्वि[५]जानां
भाग्यवृन्दारकाणां हरिहयह[६]रिता सूयते पुत्ररत्नम् ॥ ८ ॥

या सूते सर्वभूतेष्वनुदिनमुदये चेतनाया विलासा-
न्यान्ती साय निकायं जलनिधिजठरं संज[७]रीहर्ति सद्यः ।
अत्यर्थं वर्धयन्ती मणिगणसुषमासंपदं [८]रत्नसानोः
सा नो भानोः प्रभा नो नयनसरणितो दूरतो जातु यातु ॥ ९ ॥

नीहारैनीरजानां निबिडतमतमोराशिभिर्लेचनानां
श्रौतस्मार्तक्रियाणामपि खलु निशया नाशमालक्ष्य दूरात् ।
सद्यः सिन्धोः सकाशादधिकतरजवेनागता वासवाशा-
माशापाशानशेषानपहरतुतरां तीक्ष्णभानोः प्रभा नः ॥ १० ॥

शीते शोकं शशाङ्के कृशतमरुचितामाशुनाशं निशायां
धिक्कारं ध्वान्तवर्गे कुमुदपरिषदि प्रोद्गमं दीनतायाः।
[९]पाण्डित्यं पुण्डरीकेष्वनुदिनमधिकां कान्तिमाशासु तन्व-
न्न[१०]त्वञ्चत्यन्वहं द्यामुषसि करुणया विश्ववन्यो विवखान् ।। ११ ।।

स्वापं स्वापाकुलानां गदमथ गदिनामन्धकारं त्रिलोक्या:
पापं पापाविलानां सपदि परिहरन्नागतो वासवाशाम् ।



१. रकवर्णो धातुविशेषः. २. कुर्वन्तु. ३. जले. ४.धेनुसहस्रं किरणसहस्रं
. ५. ब्राह्मणानां पक्षिणां च. ६. पूर्वदिशा, .७ हरति. ८. सुमेरोः १. विकासम्.
१०. प्रतिदिनमाकाशमारोहति.

  1. १०