पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
सुधालहरी।

महसां चक्षुषां पक्षपातः
संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥ १॥

पद्मद्रोहोद्धुराणां धवलितहरितामैन्दवीनां द्युतीनां
दर्पं द्रास्द्रावयन्तो विदलदरुणिमोद्रेक[१]देदीप्यमानाः ।
दूरादेवान्धकारान्धितधरणितलद्योतने बद्धदीक्षा-
स्ते दैन्यध्वंसदक्षा मुदमुदयदिनोद्वेलदु[२]स्रा दिशन्तु ॥२॥

[३]त्रातामीवार्तलक्षाः प्रतिदिनविहितानेकगीर्वाणरक्षा
भक्तानां कल्पवृक्षाः स्फुरदनलगतस्वर्णभासां सदृक्षाः ।
लोकक्षेमात्तदीक्षा नलिनपरिषदां दत्तसौभा[४]ग्यलाक्षा
दुर्वृत्तध्वंसदक्षा मम रविकिरणाः सन्त्वधानां विपक्षाः ॥ ३॥

पालेयानां करालाः कवलितजगतीमण्डलध्वान्तजालाः
स्त्रातस्वर्लोकपाला विदलदरुणिमक्षिप्तबालप्रवालाः ।
विश्लिष्यत्कोकबालाज्वरहरणभवत्कीर्तिजालैजटाला
व्योमव्याप्तौ विशालास्त्वयि दधतु शिवं भास्वतो भानुमालाः ॥ ४ ॥

निर्भिद्य[५]क्ष्मारुहाणामतिधनमुदरं येषु गोत्रां गतेषु
द्राधिष्ठवर्णदण्डभ्रमभृतमनसः संनिधित्सन्ति पादान् ।
यैः संमिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्ध्या
चञ्चूचाञ्चल्यमञ्चन्ति च शुकशिशवस्तेऽशवः पान्तु भानोः ॥५॥
   
उत्पातस्तामसानामुपहत
[६]अह्नि कीडोचितानां सरसिरुहलसन्मन्दिराणां प्रभाते
प्रोद्घाय्य द्राक्कपाटान्यथ कुमुदगृहान्मुद्रयन्तो विमुक्तान् ।




'उल्लास इति । रथिवर्णनम् । उदयाचलप्रान्तभागादयं कोऽपि विलक्षणो धाम्नां तेजसां
समूहः प्रादुर्भवति । तत्र रूपकं चतुर्धा । विकसितकमलसमूहमध्यावधिकनिःसरणयुतर-
सपानजोन्मादवद्भ्रमराणामुल्लासः । तादृशकोकीनां निस्तरो दुःखोद्धर्ती । नाशिततेजसां
तामसानां तमासमूहानां उत्पातो नाशकः । नत्राणां पक्षपातः सहकारी।' इति तत्र नागेशभट्टव्याख्यानम्
१. आधिक्य. २. किरणाः. ३. त्रातसमीवेन पापेन रोगेण वार्तस्तेषां लक्षं यैः
. ४सौभाग्यवत्यो हत्वपादादिषु लाक्षारसेन रञ्जनं कुर्वन्ति, ५. शुकशावकानां रविकरणेषु
सुवर्णदण्डत्रान्तिः, किरणकान्त्यरुणीकृतेषु जलकणेषु च दाडिमीबीजभ्रान्तिर्भवति
. ६. दिव्से कमलेषु, रात्रौ कुमुदेषु च लक्ष्मीर्निवसतीति प्रसिद्धि: