पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०।center=काव्यमाला।
 

     
व्रणैः पूतिक्लिन्नैः कृमिपरिवृतैरावृततनुः
शुनीमन्वेति श्वा तमपि मदयेष मदनः ॥'

अत्राशुचिचर्वणरुचेरुपचितविचिकित्सकुत्सानिकायकायस्य स्वभावजुगु- प्सितयोनेः शुनकस्य क्रिमेतैभित्सविशेषणैरतिशयनिर्धन्धानुबद्धरधिकमुद्भ- सितम् । एतैरेव पुरुषगतैर्जुगुप्सा परं गौरखमावहति ।। अद्भुते यथा चन्दकस्य---

'कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम्
व्यादेहीति विकासितेऽथ वदने दृष्ट्वा समस्तं जग-
न्माता यस्य जगाम विस्मयपदं पायारस वः केशवः ।।

अत्र पाण्डुराङ्गकरसाक्षिलक्षितमृद्भक्षणाक्षेपोद्यतजननीभयचकितस्य हवकारिणः शिशोर्विकासितास्यस्यान्तः समस्तजगद्दर्शनेन मातुश्च उत्प्रभावा- नमिज्ञतया बात्सल्यविह्ललाया विस्मयगमनेनात्युचितोऽयमद्भुतार्तिशयः । न तु यथा मम मुनिमतमीमांसायाम्-----

'समस्ताश्चर्याणां जलनिधिरपारः सवसति-
स्ततोऽप्याश्चर्यं अपिबति सकलं तं किल मुनिः ।
इदं त्वत्याश्चर्य लघुकलशजन्मापि यदसौ
परिच्छेत्तुं को वा प्रभवति तवाश्चर्यसरणिम् ॥

अत्रापारसरित्पतिप्रभावेण मुनिना तस्यैकचुलकाचभनेन मुनेश्च लघु-. कलशजन्मना क्रमाक्रान्तिसमारूढोऽप्यसमविस्मयमयोऽयम द्भुतप्रसरः सं-. सारस्यैर्वंविधैर्वाश्चर्यसरणिरपरिच्छिन्ना न किंचिदेतत्कौतुकगित्यर्थान्तरन्या- रसामर्थ्येन सहसैवावरोपित इव तिरोभूततामुपगता ।। शान्ते यथा मम चतुर्वर्गसंग्रहे-

'भोगे रोगभयं सुखे क्षयभयं वित्तेऽमिभूभृद्भय
दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिद्धयम् ।
माने म्लानिभयं जये रिपुभयं काये कृतान्ताद्भयं
सर्व नाम भवे भवेद्भयमहो वैराग्यमेवाभयम् ॥'