पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीलक्ष्मणाचार्यप्रणीता चण्डीकुचपञ्चाशिका। श्रियं नौमि देवी परां पारिजातां पदाम्भोजरेणूपसेवापराणाम् । यदाद्याक्षरस्याभिधेयेन शूली प्रलीढोऽपि मृत्युप्रजेता गरेण ॥ १ ॥ आशादासीभिरूर्ध्वे करविधृतचतुष्कोणभागाभखण्डैः खण्डैराढ्यां पटानां विधुरविघटिता शुष्कतावासयेया। स्वात्मानाधः पतन्ती सजवमसकृदाकर्षणक्लान्तिपङ्क्ति- श्वासोद्धासौधपूर्णा हिमगिरिदुहितुः पातु वोऽपूर्वकन्था ॥२॥ आसीद्विरिञ्चिवरदा सुरसार्थतीर्थ तेजोमयी मखभुजामखिलास्ति शक्तिः । एवं भविष्यति पुरोऽपि पुरारिपत्नी. त्रैकालिकं यदिति तन्मह आघमीडे ॥ ३ ॥ मध्ये पीयूषसिन्धोर्धनकुसुमलसत्कल्पवृक्षान्तराले दिव्ये मण्यन्तरीपे त्रिदशपरिवृढप्रौढगीर्वाणवर्ण्या । शर्वाणी पूर्णमण्याभरणरणरणत्पाणिनाभ्वर्णवाणीं तूर्णे चिन्तामणेर्मामपि सदसि सदाश्लिष्य सिंहासनेऽस्ति ॥ ४ ॥ वन्दारुवृन्दारकसुन्दरीणां सीमन्तभृङ्गाञ्चितपादपद्मा । संस्तोतृपद्मापतिपद्मजन्मस्वाराट्पिकाल्याम्रगुणा विभाति ॥ ५ ॥ यत्रोदग्रहरिन्मणिप्रविलसत्सौधाकुराणां गणै- रुद्गीर्णैर्निजगर्भतश्च चणकैः सायं गतानां नवैः । मुक्तानाममृतद्युतेरपि भरं वीक्ष्य स्थितानां हृदि श्रान्त्याखू रभसोत्यपात हृदये सारङ्ग एतन्मुधा ॥ ६ ॥ १. राधावेणीमाधवयोस्तनूजन्मा सामगोपनामकोऽत्रिवंशमुक्तामणिर्दाक्षिणात्यप्रकाण्ड लक्ष्यणाचार्यः सह्याद्रिप्रान्तवर्तिनि बाईसंज्ञके नगर आसीदित्यादि सर्व प्रकृतनिबन्धस्यै. कादशद्वादशत्रयोदशलोकैरुपसंहारा व्यक्ततरमास्ते. भाति चार्य नवीनः. २. अस्याः पञ्चाशिकाया एक पुस्तकं राजगुरु-पर्वणीकरोपनामक-भश्रीनारायणशास्त्रिमिः खहस्तेन विलिख्य काव्यमालार्थमस्मभ्यं दत्तम्, तदाधारेणैतन्मुद्रणमजनीति तेषां विद्वन्मणीनां महान्तमुपकारसुरीकर्मः